________________
महामुनिश्रीव्यासप्रणीत
[ १ आदिखण्डेनाविमुक्त मृतः कश्चिमरकं याति किल्विषी । ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥२१ मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अर्चनाचरणे मुक्खा वाराणस्यां वसेनरः॥ २२ दुर्लभा तपसा चापि मृतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ २३ प्रसादाजायते सम्याम शैलेन्द्रनन्दिनि । अप्रद्धा न पश्यन्ति मम मायाविमोडिताः॥ २४ विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः । हन्यमानोऽपि यो विद्वान्वसेद्विन्नशतैरपि ॥ २५ स याति परमं स्थानं यत्र गत्वा न शोचति । जन्ममृत्युजरामुक्तं परं यान्ति शिवालयम् ॥ २६ अपुनर्मरणामां हि सा गतिर्मोक्षकाक्षिणाम् । यां प्राप्य कृतकृत्यं स्यादिति मन्यन्ति पण्डिताः२७ न दानैर्न तपोभिश्व न यज्ञैनापि विद्यया । प्राप्यते गतिरुत्कृष्टा याऽविमुक्तं तु लभ्यते ॥ २८ नानावर्णा विवर्णाश्च चाण्डालाद्या जुगुप्सिताः। किल्विपैः पूर्णदेहाश्च विशिष्टः पातकस्तथा॥२९ भेषजं परमं तेषामविमुक्तं विदुर्बुधाः । अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ॥ ३० अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् । कृत्वा वै नैष्ठिकी दीक्षामविमुक्ते वसन्ति ये ॥ तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम् । केदारं भद्रकर्ण तु गया पुष्करमेव च ॥ ३२ कुरुक्षेत्रं भद्रकोटिनर्मदाऽऽम्रातकेश्वरी । शालग्रामं च कुजानं कोकामुखमनुत्तमम् ॥ प्रभासं विजयेशानं गोकर्ण भद्रकर्णकम् ॥ एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह । न यास्यन्ति परं तत्त्वं वाराणस्यां यथा मृताः॥ पाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी । प्रविष्टा नाशयेन्पापं जन्मान्तरशनः कृतम् ॥ ३५ अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः । ब्रतानि सर्वमेवेनद्वाराणस्यां सुदुर्लभम् ॥ ३६ जपेच्च जुहुयानित्यं ददात्यर्चयतेऽमरान् । वायुभक्षश्च सततं वाराणस्यां स्थितो नरः ॥ ३७ यदि पापो यदि शठो यदि वाऽधार्मिको नरः । वाराणसी समासाद्य पुनाति सकलं कुलम् ३८ वाराणस्यां येऽर्चयन्ति महादेवं स्तुवन्ति वै। सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः॥ ३९ अन्यत्र योगज्ञानाभ्यां संन्यासादथ वाऽन्यतः । प्राप्यते तत्परं स्थानं सहस्रणव जन्मनाम् ।।४० ये भका देवदेवेशि वाराणस्यां वसम्ति वे । ते विन्दन्ति परं मोक्षमकेनेव तु जन्मना ॥ ४५ यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना । अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम् ॥ ४२ यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम् । तदेव गुह्यं गुह्यानांमतद्विज्ञानमुच्यते ॥ शानाज्ञानाभिनिष्ठानां परमानन्दामिच्छताम् । या गतिविदिता सुभ्रः साऽविमुक्ते मृतस्य तु ॥४४ यानि चैवाविमुक्तान्ये देशे दृष्टानि कृत्स्नशः। पुरी वाराणसी तभ्यः स्थानेभ्यो ह्यधिका शुभा॥ यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः । व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकं ॥ ४६ यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् । एकेन जन्मना देवि वाराणस्यां तदामुयात् ।। ४७ भूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि । यथाऽविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ॥ ४८ चरणायास्तथा चास्या मध्ये वाराणसी पुरी । तत्रैव संस्थितं तत्त्वं नित्यमवं विमुक्तकम् ॥ ४९ पाराणस्याः परं स्थानं न भूतं न भविष्यति । यत्र नारायणो देवो महादेवो दिवीश्वरः॥ ५० तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । उपासते मां सततं देवदेवः पितामहः॥ ५१ महापातकिनो देवि ये तेभ्यः पापकृत्तमाः । वाराणसी समासाद्य ते यान्ति परमां गतिम् ॥५२
१८. 'क्तमित्येव वा।
.
M