________________
५६
महामुनिश्रीव्यासप्रणीतं -
[ १ आदिखण्डे
३५
३८
४०
४२
४३
भूतानि येऽत्र हिंसन्ति जलस्थलचराणि च । जीवनार्थं च ते यान्ति कालसूत्रं च दुर्गतिम् ॥ ३० श्वमांसभोजनास्तत्र पूयशोणितपायिनः । मज्जन्तश्च वसापङ्के दष्टाः कीटैरधोमुखैः ।। ३१ परस्परं च खादन्तो ध्वान्ते चान्योन्यघातिनः । वसन्ति कल्पानेकांस्ते रुदन्तो दारुणं रवम् ।। ३२ नरकान्निःसृता वैश्य स्थावराः स्युश्चिरं तु ते । ततो गच्छन्ति ते क्रूरास्तिर्यग्योनिशतेषु च ।। ३३ पश्चाद्भवन्ति जातान्धाः काणाः कुब्नाश्च पङ्गवः । दरिद्राश्वाङ्गहीनाश्च मानुषाः प्राणिहिंसकाः ३४ तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा । लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत् ॥ लोकद्वये न विन्दन्ति सुखानि प्राणिहिंसकाः । ये न हिंसन्ति भूतानि न ते विभ्यति कुत्रचित् ३६ प्रविशन्ति यथा नद्यः समुद्रमृजुवक्रयाः । सर्वे धर्मा अहिंसायां प्रविशन्ति तथा दृढम् ॥ ३७ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । अभयं येन भूतेभ्यो दत्तमत्र विशां वर । ये नियोगांश्च शास्त्रोक्तान्धर्माधर्मविमिश्रितान् । पालयन्तीह ये वैश्य न ते यान्ति यमालयम् ।। ३९ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । स्वधर्मनिरताः सर्वे नाकपृष्ठे वसन्ति ते ॥ यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः । नरा जितेन्द्रिया यान्ति ब्रह्मलोकं तु शाश्वतम् ||४१ इष्टापूर्तरता ये च पञ्चयज्ञरताश्च ये । दयान्विताश्च ये नित्यं नेक्षन्ते ते यमालयम् ॥ इन्द्रियार्थनिवृत्ता ये समर्था वेदवादिनः । अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः । आहवेषु त्रिपन्ना ये तेषां मार्गो दिवाकरः ॥ अनाथस्त्रीद्विजार्थे च शरणागतपालने । प्राणांस्त्यजन्ति ये वैश्य न व्यवन्ति दिवस्तु ते ।। ४५ पङ्ग्बन्धबालवृद्धांश्च रोग्यनाथदरिद्रितान् । ये पुष्णन्ति सदा वैश्य ते मोदन्ते सदा दिवि ॥४६ गां दृष्ट्वा पङ्कनिर्मग्नां रोगमनं द्विजं तथा । उद्धरन्ति नरा ये च तेषां लोकोऽश्वमेधिनाम् ॥ ४७ गोग्रासं ये प्रयच्छन्ति ये शुश्रूषन्ति गाः सदा । ये नाऽऽरोहन्ति गोपृष्ठे ते स्वर्लोकनिवासिनः ४८ गर्तमात्रं तु ये चकुर्यत्र गौरतृषा भवेत् । यमलोकमहद्वैव ते यान्ति स्वर्गतिं नराः ॥ ४९ अग्निपूजादेवपूजागुरुपूजार ताश्च ये । द्विजपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ वापीकूपतडागादौ धर्मस्यान्तो न विद्यते । पिवन्ति स्वच्छया यत्र जलस्थलचराः सदा ।। ५१ नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि । यथा यथा च पानीयं पिवन्ति प्राणिनो भृशम् ॥ ५२ तथा तथाऽक्षयः स्वर्गो धर्मबुद्धया विशां वर । प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः५३ तित्यस्नानेन पूयन्ते येऽपि पातकिनी नराः । प्रातः स्नानं हरेद्वेश्य बाह्याभ्यन्तरजं मलम् ।। ५४ प्रातः स्नानेन निष्पापो नरो न निरयं व्रजेत् । स्नानं विना तु यो भुझे मलाशी स सदा नरः५५ अस्नायी यो नरस्तस्य विमुखाः पितृदेवताः । स्नानहीनां नरः पापः स्नानहीनो नरोऽशुचिः ॥ अस्नायी नरकं भुक्त्वा पुंस्कीटादिषु जायते ॥
४४
५०
५६
ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि । ते नैव नरकं यान्ति न जायन्ते कुयोनिषु ॥ ५७ दुःस्वमा दुष्टचिन्ताश्च वन्ध्या भवन्ति सर्वदा । प्रातः स्नानेन शुद्धानां पुरुषाणां विशां वर ।।५८ तिलांश्च तिलपात्रं च तिलमस्थं यथाविधि । दत्त्वा प्रेतेपतेर्भूमौ न व्रजन्ति नराः कचित् ॥ ५९ पृथिवीं काञ्चनं गां च दत्त्वा दानानि षोडश । गत्वा न विनिवर्तन्ते स्वर्गलोकाद्विकुण्डल || ६० पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च संक्रमे । स्नात्वा दत्त्वा च यत्किंचिन्नैव मज्जति दुर्गतौ ।। ६१
१ ख. ञ. म् । कृमियोनिशतं गत्वा स्था । २ क. 'यी नांप्रतस्त ं । ३ ख ज पुष्कसादिषु । ८. पुरीषादिषु । ४८. 'तगतिं भूयो न ।