________________
o
३१ एकत्रिंशोऽध्यायः ]
पद्मपुराणम् । विकुण्डल उवाचहे दूतवर पृच्छामि संशयं त्वामहं परम् । आवां जातो कुले तुल्ये तुल्यं कर्म तथा कृतम् ॥ २ दुर्मन्युरपि तुल्योऽभूत्तुल्यो दृष्टो यमस्तथा । कथं स नरके क्षिप्तस्तुल्यकर्मा ममाग्रजः ॥ ३ ममाभवत्कथं नाकमिति मे छिन्धि संशयम् । देवदून न पश्यामि मम स्वर्गस्य कारणम् ॥ १
देवदूत उवाचमाता पिता सुतो जाया स्वमा भ्राता विकुण्डल । जन्महनोरियं संज्ञा जन्तोः कर्मोपभुक्तये॥५ एकस्मिन्पादपे यद्वच्छकुनानां ममागमः । यद्यत्ममीहितं कर्म कुरुते पूर्वभावितः ॥ ६ नस्य तस्य फलं भुने कर्मणः पुरुषः सदा । सत्यं वदामि ने प्रीत्या नरैः कर्म शुभाशुभम् ॥ ७ स्वकृतं भुज्यते वेश्य काले काले पुनः पुनः । एकः करोति कर्माणि एकस्तत्फलमभुते ॥ ८ अन्यो न लिप्यने वैश्य कर्मणाऽन्यस्य कुत्रचिन् । अपतन्नरके पापैस्तव भ्राता सुदारुणैः ॥ त्वं च धर्मण धर्मज्ञ स्वर्ग प्रामापि शाश्वतम् ।।
विकुण्डल उवाचआवाल्यान्मम पापेषु न पुण्य पु ग्तं मनः । अस्मिञ्जन्मनि हे दून दुप्कृतं हि कृतं मया ॥ १० देवदत न जानामि सुकृतं कर्म चाऽऽन्मनः । यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद ॥ ११
देवदूत उवाचशृणु वैश्य प्रवक्ष्यामि यच्चया पुण्यमजिनम् । जानामि तदहं सर्व न त्वं वेन्सि सुनिश्चितम् ॥१२ हर्गिमत्रसुतो विप्रः स्वमित्रों वेदपारगः । आमीनम्याऽऽश्रमः पुण्यो यमुनादक्षिणे तटे ॥ १३ नेन मग्न्यं वनं तस्मिंस्तव जातं विशां वर । तन्मङ्गन त्वया स्नानं माघमासद्वयं तथा ॥ १४ कालिन्दीपुण्यपानीय मर्वपापहरं वरं । नत्तीर्थे लोकविख्याने नाम्ना पापप्रणाशने ॥ १५ एकंन सर्वपापेभ्यो विमुक्तम्त्वं विशांपते । द्वितीय माघपुण्येन प्राप्तः स्वर्गस्त्वयाऽनघ ॥ १६ त्वं तत्पुण्यप्रभावन भादस्व सततं दिपि । नरकपु नव भ्राता महतीं नाम यातनाम् ॥ १७ छिद्यमानोऽमिपत्रंश्च भिद्यमानन्तु मुद्गरैः । चूर्ण्यमानः शिलापृष्ठं नामाङ्गारेषु भर्जितः ॥ १८ इति दुतवचः श्रुत्वा भ्रातृदुःवन दुःखितः । पुलकाङ्किनसर्वाङ्गो दीनोऽसौ विनयान्वितः ।। १९ उवाच नं देवदृतं मधुरं निपुणं वचः । मंत्री सप्तपदी साधो मतां भवनि सन्फला ॥ २० मित्रभावं विचिन्त्य त्वं मामुपाकर्तुमर्हसि । त्वत्ता हि श्रोतुमिच्छामि मर्वज्ञस्त्वं मतो मम ॥ २१ यमलोकं न पश्यन्ति कर्मणा केन मानवाः । गच्छन्ति निरयं येन तन्मे त्वं कृपया वद ॥ २२
देवदृत उवाचसम्यक्पृष्टं त्वया वैश्य नष्पापोऽसि साम्पतम् । विशुद्ध हृदय पुंसां बुद्धिः श्रेयसि जायते ॥२३ यद्यप्यवसगे नास्ति मम संवापरस्य वै । तथाऽपि च तव स्नहात्प्रवक्ष्यामि यथामति ॥ २४ कर्मणा मनमा वाचा सर्वावस्थासु मर्वदा । परपीडां न कुर्वन्ति न ते यान्ति यमालयम् ॥ २५ न बंदर्न च दानश्च न तपोभिन चाध्वरैः । कचित्स्वर्गति यान्ति पुरुषाः प्राणिहिंसकाः ॥ २६ अहिंसा परमो धर्मो ह्याहिमेव परं तपः । अहिंमा परमं दानमित्याहुर्मुनयः सदा ॥ २७ मशकान्सरीसृपान्देशान्यूकाद्यान्मानवांस्तथा । आत्मौपम्येन पश्यन्ति मानवा ये दयालकः॥२८ तप्ताङ्गारमयस्कीलं मादं प्रेततरङ्गिणीम् । दुर्गतिं नैव गच्छन्ति कृतान्तस्य च ते नराः॥ २९
१ क. 'मः । योऽपापो यो हि यत्कर्म ।