________________
महामुनिश्रीव्यासप्रणीतं -
[ १ आदिखण्डे
५४
१६
१७
१९
२३
२४
ሪ
तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम् । तत्राऽऽराध्य परं देवं गाविन्दं वरदं प्रभुम् ।। १५ तपःक्लिष्टशरीरोऽसौ वासुदेवमनाः सदा । प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति ॥ अथ तस्य सुतौ राजन्महामानसुमन्त्रितौ । तरुणौ रूपसंपन्ना धनगर्वेण गविता | दुःशीलो व्यसनासक्तौ धर्मकर्माद्यदर्शकों । न वाक्यं चाऽऽगता मातृवृद्धानां वचनं तथा ।। १८ कुमार्ग दुरात्मानी पितृमित्रनिषेधको अधर्मनिरतो दुष्टौ परदाराभिगामिनी || गीतवादित्रनिरता वीणावेणुविनोदिनी । वारस्त्रीशतसंयुक्ता गायन्तौ चेरतुस्तदा || चाटुकारजनैर्युक्तौ बिम्बोष्ठीषु विशारदौ । सुवेषां चारुवसना चारुचन्दनरूषिता ॥ तथा सुगन्धमाल्यायौ कस्तुरीलक्ष्मलक्षितौ । नानालंकारशी भाज्या मौक्तिका हारहारिणां ॥२२ गजवाजिरथॉन क्रीडन्ता तात्रितस्ततः । मधुपानममायुक्तां परस्त्रीरतिमांहिता ॥ नाशयन्तौ पितृद्रव्यं सहस्रं ददतुः शतम् । तस्थतुः स्वगृह रम्ये नित्यं भोगपरायणौ ॥ इत्थं तु तद्धनं ताभ्यां विनियुक्तममयैः । वारस्त्रीविटशैलमलचारणवन्दिषु || अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवापरं । न सत्पात्रे च तदृत्तं न ब्राह्मणमुखे हुतम् ।। नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः । उभयोरेव तद्रव्यमचिग्ण क्षयं ययौ ॥ ततस्ताँ दुःखमापन कार्पण्यं परमं गतौ । शोचमानां तुमुद्यन्ता पीडादुःखपीडिता || तयोस्तुनिष्ठता नास्ति यज्यते तदा । स्वजनैवान्धवः सर्वैः सवरूपजीविभिः ॥ द्रव्याभावे परित्यक्तौ चिन्त्यमानौ ततः पुरं । पश्चाचार्य समारब्धं ताभ्यां च नगरे नृप ।। ३० राजती लोकतां भीताँ स्वपुरान्निःसृतौ तदा । चक्रतुर्वनवामं तो सर्वेषामुपपीडिता । जन्नतुः सततं मृढौ शितैर्वाणैर्विषापितः । नानापक्षिवराहांश्च हरिणान्गहितांस्तथा || शशकाञ्शल्लकान्गोधाञ्श्वापदार्थतन्त्रहन | महावला भिसङ्गावाटकभुजां सदा || एवं मांसमयाहारौ पापाहारों परंतप । कदाचिद्र्धरं प्राप्ती ह्येकोऽन्यश्च वनं गतः ॥ शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः । एकस्मिन्दिवसे राजन्पापिष्ठां निधनं गतौ ॥ यमदूतस्ततो बद्ध्वा पाशैनीता यमालयम् । गत्वाऽभिजगदुः सर्वे ते इताः पापिनावुभा ।। ३६ धर्मराज नरवेतावानीता तव शासनात् । आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् || आलोच्य चित्रगुप्तेन तदा दृताञ्जगौ यमः । एकस्तु नीयतां वीर निरयं तीव्रवेदनम् || अपरः स्थाप्यतां स्वर्गे यत्र भांगा अनुत्तमाः । कृतान्ताज्ञां ततः श्रुत्वा दुतश्व क्षिप्रकारिभिः ३९ निक्षिप्तो रोरवे घोरे यो ज्येष्ठां हि नराधिप । तेषां दृतवरः कश्चिदुवाच मधुरं वचः ।। ४० विकुण्डल मया सार्धमेहि स्वर्ग ददामि ते । भुव भांगात्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा ४४
२९
३१
३५
३७ ३८
इति श्रीमहापुराणे पान आदिखण्डे त्रिशोऽध्यायः ॥ ३० ॥ आदितः लोकानां समश्यङ्काः -- १०४३ अथैकविशोऽध्यायः ।
नारद उवाच --
ततो हृष्टमनाः सोऽथ दतं पप्रच्छ तं पथि । संदेहं हृदि कृत्वा तु विस्मयं परमं गतः ।। बिचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम ।।
१ . ब. र्मादिक । २ ट. 'क्ती विटगोष्टीवि' । ३ ख. स. प. विडालकान । ना ।
ܘ
ܕ:
२६
२७
३२
33
३४