________________
२९ एकोनत्रिंशोऽध्यायः ]
पद्मपुराणम् । त्रिशूलपानं तत्रैव तीर्थमासाद्य दुर्लभम् । तत्राभिषेक कुर्वीत पितृदेवार्चने रतः ॥ १२ गाणपत्यं च लभते देहं त्यक्त्वा न संशयः । ततो राजगृहं गच्छेद्देव्याः स्थानं सुदुर्लभम् ॥१३ शाकंभरीति विग्व्याता त्रिषु लोकेपु विश्रुता । दिव्यं वर्षसहस्रं हि शाकेन किल भारत ॥ १४ आहारं सा कृतवती मासि मासि नराधिप । ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोषनाः।।१५ आतिथ्यं च कृतं तेषां शाकेन किल भारत । ततः शाकंभरीत्येवं नाम तस्याः प्रतिष्ठितम् ॥ १६ शाकंभरी समासाद्य ब्रह्मचारी समाहितः । त्रिरात्रमुपितः शाकं भक्षयेनियतः शुचिः ॥ १७ शाकाहारम्य यन्सम्यग्वादशभिः फलम् । तन्फलं तस्य भवति देव्याश्छन्देन भारत ॥ १८ ननो गच्छेन्सुवर्णाग्व्यं त्रिषु लोकेषु विश्रुनं । यत्र विष्णुः प्रसादार्थ रुद्रमाराधयत्पुरा ॥ १९ वरांश्च सुबहल्लभे देवैरपि मुदुर्लभान् । उक्तश्च त्रिपुग्नेन परितुष्टेन भारत ॥ २० अपि चाऽऽत्मा प्रियतरो लोक कृष्ण भविष्यति । वन्मग्वं च जगत्कृत्स्नं भविष्यति न संशयः॥ २१ नत्राभिगम्य गजेन्द्र पूजयित्वा वृषध्वजम् । अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ २२ धूमवन्वी नतां गच्छत्रिगत्रमुपितो नरः । मनसा प्रार्थितान्कामाल्भते नात्र संशयः॥ २३ दव्यास्तु दक्षिणार्धेन ग्थावों नगधिपं । नत्राऽऽगत्य तु धर्मज्ञ श्राधानो जिनेन्द्रियः॥ २४ महादेवप्रमादाहै गच्छेत परमां गतिम् । प्रदक्षिणमुपादृत्य गच्छेन भरतर्षभ ॥ धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् । नत्र नात्वा नरव्याघ्र न शोचनि नराधिप ॥ २६ नतो गच्छन्नग्व्याघ्र नमस्कृत्य महागिरिम् । म्वर्गद्वारण तत्तुल्यं गङ्गाद्वारं न संशयः॥ नवाभिपंकं कुवीत कोटितीर्थे ममाहिनः । लभते पुण्डरीकं तु कुलं चैव समुद्धरेत् ॥ २८ उष्यका रजनी नत्र गोसहस्रफलं लभत । मप्तगङ्ग त्रिगङ्ग च शकावर्ने च तर्पयन् ॥ देवान्पितश्च विधिवत्पुण्यलोके महीयते ॥ नतः कनग्वले म्नान्वा त्रिगत्रोपापिता नरः । अश्वमेधमवानोति स्वर्गलोकं च गच्छति ॥ ३० कपिलावटं तु गच्छेत तीथसंवी नराधिप । उप्येकां रजनी नत्र गोसहस्रफलं लभेत् ॥ ३१ नागगजम्य गजेन्द्र कपिलस्य महात्मनः । तीर्थ कुरुवरश्रेष्ठ सर्वलोकेपु विश्रुतम् ॥ ३२ तत्राभिपकं कुर्वीत नागतीर्थे नराधिप । कपिलानां सहस्रस्य फलं प्रामाति मानवः ॥ ३३ नतो ललितिकां गच्छच्छन्तनास्तीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्न दुर्गनिमवामुयात् ॥ ३४
इति श्रीमहापुगणे पाद्म आदिखण्देऽयाविशोऽध्यायः ॥ २८ ॥ आदितः श्लोकानां समथ्यङ्काः-१४५१
अथकोनत्रिशोऽध्यायः ।
नारद उवाचननो गच्छेत राजेन्द्र कालिन्दीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्न दुर्गतिमवामुयात् ॥ ? पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्ते पृथदके । अविमुक्त सवर्णाख्ये यत्फलं नो लभेन्नरः॥ २ तत्फलं समवानोति यमनायां नरोत्तम । स्वर्गभोगेऽतिरागो वे येषां मनसि वर्तते ॥ ३
१ट व्या वाक्येन । २ ख. अ. वेद्यास्त । ३ ख. अ. उपायुनो । ४ ख.अ,'प। यात्रांगृहातधा५ख.ललितकां। म. ललितक।