________________
५० महामुनिश्रीव्यासपणीनं
[ १ आदिखण्डेपृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च । उदपानाश्च विप्राश्च पुण्यान्यायतनानि च ।। ७९ निःसंशयममावास्यां समेप्यन्ति नराधिप । मासि मासि नरव्याघ्र संनिहितायां जनेश्वर ॥ ८० तीर्थसंनयनादेव संनिहिता भुवि विश्रुता । तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ॥ ८१ अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे । यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ॥ ८२ अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् । स्नान एव तदामोति कृत्वा श्राद्धं च मानवः ॥ ८६ यत्किचिदुप्कृतं कर्म स्त्रिया वा पुरुपस्य वा । स्नातमात्रस्य तत्सर्व नश्यते नात्र संशयः ।। पनवर्णन यानेन ब्रह्मगकं स गच्छति ॥ अभिवाद्य सतो गत्वा द्वारपालं मचक्रुकम् । गङ्गाह्रदश्च नत्रैव तीर्थ भरतसत्तम ।। तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः । गजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ॥ ८६ पृथिव्यां नेमिपं पुण्यमन्तरिक्षे च पुष्करम् । त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ ८७ पांशवांऽपि कुरुक्षेत्र वायुनाऽतिसमीरिताः । अपि दुष्कृतकर्माणं नयन्ति पग्मां गतिम् ॥ ८८ दक्षिणेन सरस्वत्या उत्तरेण सरस्वतीम् । यं वमन्ति कुरुक्षेत्र ते वसन्ति त्रिविष्टपे ॥ ८० कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्र वसाम्यहम् । अप्यवं वाचमुन्मृज्य म्वर्गलोके महीयते ॥ १० ब्रह्मवैद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्पिसेवितम् । तम्मिन्वमन्नि ये गजन्न ने शांच्याः कथंचन ।। ११
तरण्डकारण्डकयोर्यदन्तरं गमहदानां च मंचक्रुकम्य च । एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहम्योत्तरदिरुच्यने ।।
इति श्रीमहापुराण पाद्म भादिम्वण्टे मप्रांशी गाय ॥ ७ ॥ आदिनः श्लोकानां समथ्यङ्काः-१११७
अथाशविगोऽध्यायः ।
नारद उवाचततो गच्छेत धर्मज्ञ धर्मतीर्थ पुगतनम् । यत्र धर्मो महाभागस्तप्तवानुत्तमं नपः ।। तेन तीर्थ कृतं पुण्यं स्वन नाम्ना च चिह्निनम् । तत्र स्नात्वा नगं राजधर्मशीलः समाहितः ।। आसप्तमं कुलं चैव पुनीत नात्र संशयः । तता गच्छत धर्मज्ञ कलापवनमुत्तमम् ॥ ३ कृच्छेण महता गत्वा तत्र नान्या समाहितः । अनिष्टोममवाप्नोति विष्णुलोकं च गच्छनि ।। ४ सौगन्धिकं वनं राजंस्तता गच्छेत मानवः । यत्र ब्रह्मादया देवा ऋपयश्च नराधनाः ।। सिद्धचारणगन्धर्वाः किंनराः समहाग्गाः । तद्वनं प्रविशन्नंव सर्वपापैः प्रमुच्यने ।।। ततो हि सा मरिच्छेपा नदीनामुत्तमा नदी । प्लक्षादेवी स्मृता राजन्महापुण्या सरम्बती ॥ ७ तत्राभिषेकं कुर्वीत वल्मीकान्निःसृत जले । अर्चयित्वा पितन्दवानश्वमधफलं लभेत् ॥ ८ ईशानाध्युषितं नाम तत्र तीर्थ सुदुर्लभम् । षड्गुणं याति पातेषु वल्मीकादिति निश्चयः ॥ ९ कपिलानां सहस्रं च वाजिमेधं च विन्दति । तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः ॥ १० मुगन्धा शतकुम्भा च पश्चयज्ञं च भारत । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ११
१स. म. मंनिहित्यां । २ स्व. म. संहिता । ३ ट. 'ल वस्तक'। ४ ख. अ. मतणक'। ५ क. 'प्यका वा क. 'भेदि कु' । ख. म. मतकस्य । ८ ट. 'ज्ञ काराप । ९ ख. ज. शान्यां पितं । १० स. अ. पानीग।