________________
४०
महामुनिश्रीव्यासपणीत- [ १ आदिखण्डेइत्युक्त्वा कथयामास पूर्ववृत्तान्तमद्भुतम् । इमा गन्धर्वकन्यास्ता मुने सोऽहं द्विजात्मजः ॥ ८ सर्वे पिशाचरूपेण मिथःशापविमोहिताः । दीनाननाः सुतिष्ठामस्तवाग्रे मुनिसत्तम ॥ ९ त्वदर्शनेन बालानां निस्तारो नो भविष्यति । सूर्योदये तमःस्तोमः किं न नश्येत पुष्कलः॥१० श्रुत्वैतल्लोमशो वाक्यं कृपार्टीकृतमानसः । प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम् ॥ ११ मत्मसादाच सर्वेषां स्मृतिः सपदि जायताम् । धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत् ॥ १२
पिशाच उवाच-- महर्षे कथ्यतां धर्मो मुच्येम येन किल्विषात् । नायं कालो विलम्बस्य शापाग्निदारुणो यतः ॥ १३
लोमश उवाचमया साधे प्रकुर्वन्तु स्वास्नानं विधानतः । शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत् ॥ १४ भृणुष्वावहितो विप्र पापनाशो ध्रुवो नृणाम् । रेवास्नानेन जायेत इति मे निश्चिता मतिः ॥ १५ सप्तजन्मकृतं पापं वर्तमानं च पातकम् । रेवास्नानं दहेत्सर्व तूलराशिमिवानलः ॥ १६ प्रायश्चितं न पश्यन्ति यस्मिन्पापे पिशाचक । तत्सर्व नर्मदातोये स्नानमात्रेण नश्यति ॥ १७ जानकृनर्मदानानमतो मोक्षफला हि सा । हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै ॥ १८ इन्द्रलोकमदं हीदं निर्मितं ब्रह्मवादिभिः । सर्वकामफला रेवा मोक्षदा परिकीर्तिता ॥ १९ पापघ्नी पापहरणी सर्वकामफलप्रदा । विष्णुलोकद आप्लावो नार्मदः पापनाशनः ॥ २० यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः । सारस्वतोऽयविध्वंसी ब्रह्मलोकफलपदः ॥ २१ विशालफलदा प्रोक्ता विशाला हि पिशाचक । पापेन्धनदवाग्निस्तु गर्भहेतुक्रियापहः ॥ २२ विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः । शरयर्गण्डकी सिन्धुश्चन्द्रभागा च कौशिकी ॥२३ तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका । कावेरी तुङ्गभद्रा च अन्याश्चापि समुद्रगाः ॥२४ तासु रेवा परा प्रोक्ता विष्णुलोकप्रदायिनी । रेवा तु प्राप्यते पुण्यः पूर्वजन्मकृतद्विज ॥ अपुनर्भवदं तत्र मजनं मुनिपुत्रक ॥
गायन्ति देवाः सततं निविष्टा रेवा को मजनदा हि नो भवेत् । स्नाता नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णुसंनिधौ ॥ २६ मजन्ति ये प्रत्यहमत्र मानवा रेवासुताये बहुपापकञ्चकाः। मज्जन्ति ते नो निरयेषु धर्मतः स्वर्गे तु ते चारु चरन्ति देववत् ॥ तीव्रतैर्दानतपाभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा ।
रेवा पिशाचाऽऽशु तयोर्द्वयोरभूदेवा वरा तत्र च मोक्षसाधिका ।। नान्द उवाचएतरङ्गत्वा वचस्तस्य लोमशस्य पिशाचकाः । तेन सार्धं ययुः शीघ्रं रेवामन्जनहेतवे ॥ २९ ततो देवात्ममुत्पन्नो रेवारोधसि मारुतः । तेषां प्रवाहस्पृष्टानां गात्र जलकणपदः ॥ ३० रेवाजलकणस्पर्शात्पैशाच्यात्ते विमोचिताः । तत्क्षणादिव्यवपुषः प्रशशंसुश्च नर्मदाम् ॥ ३१ ततो लोनशवाक्येन ताश्च गन्धर्वकन्यकाः । परिणीताः सुखं तेन विप्रण नर्मदातटे ॥ उचास सचिरं कालं स्नानपानावगाहनः । अर्चित्वा नर्मदामत्र विष्णुलोकं गताश्च ते ॥
३२
३३ ५ क. किंनु लीयेत पुष्करे । श्रृं। २ ट. धर्मश्चावजितो ये नामि । ३ इ. ढ. 'तते ये । ४ ख. प्र. 'दा
इगिता हि।