________________
२२ द्वात्रिंशोऽध्यायः ]
पद्मपुराणम् ।
३५
४०
४१
1
४२
ततो गच्छेत राजेन्द्र केशिनीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्नुपवासपरायणः ॥ उपोष्य रजनीमेकां नियतो नियताशनः । तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया ॥ सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरम् | योजनाभ्यन्तरे तिष्ठेदावर्तसंस्थितः शिवः ।। तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्न संशयः । सर्वपापविनिर्मुक्तो यत्र रुद्रः स गच्छति ॥ ४३ नर्मदा संगमं यावद्यावच्चामरकण्टकम् । तत्रान्तरे महाराज तीर्थकोट्यो देश स्थिताः ॥ तीर्थाटनचर्या ऋषिकोटिनिषेविताः । साग्निहोत्रैश्च दिव्यज्ञैः सर्वैर्ज्ञानपरायणैः ॥ सेवितास्तेन राजेन्द्र ईप्सितार्थप्रदायिकाः । यश्चेदं वै पठेन्नित्यं शृणुयाद्वाऽपि भक्तितः ॥ तंतु तीर्थानि सर्वाणि अभिषिञ्चन्ति पाण्डव ।।
४४
४५
४६
४७
नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः । प्रीतस्तस्य भवेदुद्रो मार्कण्डेयो महामुनिः ।। वन्ध्या च लभते पुत्रान्दुर्भगा सुभगा भवेत् । कुमारी लभते भर्ता यच्च यो वाञ्छते फलम् ।। ४८ तदेव लभते सर्व नात्र कार्या विचारणा । ब्राह्मणो वेदमाप्रोति क्षत्रियो विजयी भवेत् ।। ४९ वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिम् ।। मूर्खस्तु लभते विद्यां त्रिसंध्यं यः पठेन्नरः । नरकं च न पश्येत वियोनिं च न गच्छति ।। ५१
५०
इति श्रीमहापुराणे पाच आदिखण्डे एकविशोऽध्यायः ॥ २१ ॥ आदितः श्लोकानां समथ्र्यङ्काः
अथ द्वात्रिंशोऽध्यायः ।
-९०९
नारद उवाच -
एवं ते कथितं राजन्मदातीर्थमुत्तमम् । पुरा गन्धर्वकन्यानां शापजं भयमुल्बणम् ॥ नाशितं तन्महाराज रेवाजलकणाग्निना । रेवाजलकणस्पर्शान्मुक्तो भवति मानवः ।। युधिष्ठिर उवाच
भगवन्ब्रूहि कन्याभिः शापांऽलम्भि कथं कुतः । कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ॥ ३ कथं रेवाजलस्पर्शाद्विपाकाच्छासंभवात् । विमुक्ताः कुत्र ताः सतुः सर्व मे कथय प्रभो ॥ ४ नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत् । श्रवणादपि पापानां मलनाशनमुच्यते ।। नर्मदा नर्मदाशब्दां येन केनचिदुच्यते । तस्य स्याच्छाश्वती मुक्तिर्यावदाचन्द्रतारकम् ॥ व्याहृतं भवता पूर्व रेवामाहात्म्यमुत्तमम् । तथाऽपि चरितं साधो यदेतत्तन्निगद्यताम् ॥ अर्थ चोसमवाता या सेवितव्या मनीषिभिः । अतः पृच्छामि विमेन्द्र रेवामाहात्म्यमुत्तमम् ॥ इतिहासं वद विभो कन्यानां चरितांज्ज्वलम् ||
८
नारद उवाच -
भ्रूयतां राजशार्दूल धर्मगर्भा परा कथा । यथाऽरणिर्वह्निगर्भा धर्मस्तु ब्रह्मसूरिव ॥ गन्धर्वः शुकसंगीतिस्तस्य कन्या प्रमोहिनी । सुशीलस्य सुशीला च सुखरा स्वरवेदिनः ॥ १० सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च । इमानि वरनामानि तासामप्सरसां नृप । ११
१ क. दकस्थि । २ ख. अ. 'तीर्थ निरन्तर्ये ऋषिकोटिनिषेवितम् । सा । ३ क. 'ता मानवान्नात्र । ४ ख. म. 'द्विकाराच्छा ं । ५ स्न. ञ. 'थ देवैः सेविता । ६ न. न. स्त्वं ब्रह्मचिन्तक । गरौं । ट. र्मः सर्वगतः स हि । गरौं ।