________________
२१ एकविंशोऽध्यायः ]
पद्मपुराणम् । उपोष्य रजनीमेकां तत्र स्नानं समाचरेत् । यमदूतैर्न बाध्यंत इन्द्रलोकं स गच्छति ॥ १५ ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः । हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम् ॥ तत्र स्नात्वा नरो राजन्धनवानरूपवान्भवेत् ॥ ततो गच्छेत राजेन्द्र तीर्थ कनखलं महत् । गेरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ॥ विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति । क्रीडते योगिभिः सार्ध शिवेन सह नृत्यति ॥ ६८ तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र ईशतीर्थमनुत्तमम ॥ ६९ ईशस्तत्र विनिर्मुक्तो गत ऊर्च न संशयः । ततो गच्छेन राजेन्द्र सिद्धो यत्र जनार्दनः ॥ ७० वाराहं रूपमास्थाय अर्चितः परमेश्वरः । वाराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः ॥ ७१ विष्णुलोकमवानोति नरकं तु न गच्छति । ततो गच्छेत राजेन्द्र सोमतीर्थमनुत्तमम् ॥ ७२ पौर्णमाम्यां विशेषेण तत्र स्नानं समाचरेत् । पणिपत्य च ईशानं बलिस्तस्य प्रसीदति ॥ ७३ हरिश्चन्द्रपुरं दिव्यमन्तरिक्ष तु दृश्यते । चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने ॥ ७४ नमदातोयवेगेने रुरुकच्छोपमेविते (?)। तस्मिस्तीर्थे निवासं च विष्णुः शंकरमब्रवीत ॥ ७५ द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम् । ततो गच्छेत राजेन्द्र रुद्रकन्यासुसंगमम् ॥ ७६ स्नातमात्री नरस्तत्र देव्याः म्थानमवाप्नुयात् । देवतीर्थ ततो गच्छेत्सर्वदेवनमस्कृतम् ॥ ७७ तत्र स्नात्वा तु राजेन्द्र दैवतैः सह मोदते । नतो गच्छेत राजेन्द्र शिखितीर्थमनुत्तमम् ॥ ७८ तत्र वै दीयते दानं सर्व कोटिगुणं भवेत् । अपरपक्षेऽमावास्यां मनानं तत्र समाचरेत् ॥ ७९ ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता । भृगुतीर्थे तु राजेन्द्र तीर्थकोटियवस्थिता ॥ ८० अकामो वा सकामो वा तत्र स्नायीन मानवः । अश्वमेधमवामोनि दैवतैः सह मोदते ॥ ८१ नत्र सिद्धिमवामांति भृगस्तु मुनिपुङ्गवः । अवतारः कृतस्तेन शंकरण महात्मना ॥
इति श्रीमहापुराणे पाद्म आदिखण्डे विंशतितमोऽध्यायः ॥ २० ॥
आदितः श्लोकानां समष्ट्यङ्काः-८५८
अर्थकविशोऽध्यायः ।
नारद उवाचततो गच्छेत राजेन्द्र विहङ्गेश्वरमुत्तमम् । दर्शनात्तस्य राजेन्द्र मुच्यते सर्वपातकैः ॥ १ तनो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ २ अश्वतीर्थ नतो गच्छेन्स्नानं तत्र समाचरेत् । मुभगो दर्शनीयश्च भोगवाजायते नरः॥ ३ पितामहं ततो गच्छेद्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो भक्त्या पितृपिण्डं तु दापयेत् ॥४ तिलद विमिश्रं तु उदकं तु प्रदापयेत् । तस्य तीर्थप्रभावेण सर्व भवति चाक्षयम् ॥ सावित्रीतीर्थमासाद्य यस्तु स्नानं समाचरेत् । विधूय सर्वपापानि ब्रह्मलोके महीयते ॥ ६ मनोहरं च तत्रैव तीर्थ परमशोभनम् । तत्र स्नात्वा नरो गजन्पितृलोके महीयते ॥ ततो गच्छेत राजेन्द्र मानसं तीर्थमुत्तमम् । तत्र स्नात्वा नरो राजनरुद्रलोके महीयते ॥
१ क. गच्छ तेन । ट. राक्षकंन । झ. गमनेन । २ ख. ज. "न्द्र हंमती' । ३ ख अ. 'म् । हसास्तत्र विनिर्मुक्ता गता ऊ । ४ ख. भ. शक्रध्वजे । ५ ख. अ. 'न तरून्संप्रावयिष्यति । त।