________________
महामुनिश्रीव्यासप्रणीत- [१ आदिखण्डेपणिपत्य जगमार्य भवोद्भवं त्वामहं दिव्यरूपम् । भवभीतो भुवनपते प्रभूतं विज्ञापये किंचित् ३५ त्वगुणनिकरान्वक्तुं कःशक्तो भवति मानुषो नाथ । वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य ३६ भक्त्या तथाऽपि शंकर भुवनपते त्वत्स्तुतौ तु मुखरस्य।वन्द्य क्षमस्व भगवन्प्रसीद मे तव चरणपतितस्य सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तो विनाशने देव । त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित् ३८ यमनियमयज्ञदानैर्वेदाभ्यामावधारणोद्योगात् । त्वद्भक्तेः सर्वमिदं नाहति कलासहस्रांशेन ॥ ३९ उत्कृष्टरसरसायनखड्गाधनपादुकोदिसिद्धि।चिह्नानि भवत्प्रणतानां दृश्यन्त इह जन्मनि प्रकटम्। शाम्येन नमति यद्यपि ददामि त्वं धर्ममिच्छतां देव। भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ। परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम् । परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥ ४२ अलीकाभिमानदग्धं क्षणभङ्गुरविभवविलसितं देव । कृरं कुपथाभिमुखं पतितं मां त्राहि देवेश'४३ दीनेन्द्रियगणमा!बन्धुजनरेव पूरिता आशा। तुच्छा तथाऽपि शंकर किं मुहं मां विडम्बयसि'४४ दणां हरस्व शीघ्रं लक्ष्मी मां देहि हृदयवासिनीं नित्याम् । छिन्धि मदमोहपाशानुत्तारय मां महादेव ।। करुणाभ्युदयं नामस्तोत्रमिदं सिद्धिदं दिव्यम्।यःपठति भक्तियुक्तस्तस्य तु तुप्येद्भगोयेथा हि शिवः।
ईश्वर उवाचअहं तुष्टोऽस्मि ते विप्र प्रार्थयस्वेप्सितं वरम् । उमया सहितो देवो वरं तस्य हि दापयेत् (?)।।४७ भृगुरुवाच-यदि तुष्टोऽसि देवेश यदि देया वरो मम । रुद्रवेदी भदेवमेतत्संपादयस्व मे ॥ ४८
ईश्वर उवाचएवं भवतु विप्रेन्द्र क्रोधस्थानं भविष्यति । न पितापुत्रयोश्चैव एकवाक्यं भविष्यति ॥ ४९ तदामभृति ब्रह्माघाः सर्वे देवाः सकिनराः । उपासत भृगोस्तीर्थ तुष्टो यत्र महेश्वरः ॥ ५० दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते । अवशाः स्ववशाश्चापि म्रियन्ते तत्र जन्तवः ॥ ५१ गुपातिगृह्यस्य गतिस्तेषां निःसंशया भवेत् । एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ ५२ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । औपानहं तदा युग्मं देयमन्नं च काधनम्।।५३ भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत् । सर्योपरागं यो दद्यादानं चैव यथेच्छया ॥ ५१ तीर्थस्नानं तु यदानमक्षयं तस्य तद्भवेत् । चन्द्रसर्योपरागेप वृपोत्सर्गमनुत्तमम् ॥५५ न जानन्ति नरा मुढा विष्णुमायाविमोहिताः । नर्मदायां स्थितं दिव्यं वृपतीर्थ नराधिप ॥५६ भृगुतीथेस्य माहात्म्यं यः शृणोनि नरः सकृत् । विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ५७ ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् । तत्र मात्वा नरां राजन्नुपवासपरायणः ॥ ५८ काश्चनेन विमानेन ब्रह्मलोके महीयते । धौतपापं तता गच्छद्धोतं यत्र वृपेण तु ॥ ५९ नर्मदायां स्थितं राजन्सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ६० तस्मिंस्तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । चतुर्भुजस्विनेत्रस्तु रुद्रतुल्यवलो भवेत् ।। ६१ बसेकल्पायुतं साग्रं रुद्रतुल्यपराक्रमः । कालेन महता प्राप्तः पृथिव्यामकराइभवत् ॥ ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । प्रयागं यत्फलं दृष्टं मार्कण्डयन भाषितम् ॥
६२
६३ तत्फलं लभते राजन्नातमात्रस्तु मानवः । मासि भाद्रपदे चैत्र शुक्लपक्षस्य चाष्टमीम् ॥ ६४
w
w
w
१ख अ. भतनाथं २ ख. ज. रपि हि । इट. 'नमिद्धा । 6 . 'कविवर्गम' । ख. 'काचिवरमि। ५ क. 'श्यन्ते ते हिज' ६ ट. का ॥ ४३ ॥ हाने । ७क, 'बद्दव । ८ ट. भारत।