________________
एकोनविंशोऽध्यायः ] पपपुराणम् । ववर्षसहस्रेण तुष्टस्तेषां महेश्वरः । उमया सहितो रुद्रस्तेषां तुष्टो वरपदः ॥ मोक्षयित्वा तान्सन्निर्मदातटमाश्रितान् । तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः ॥ १०६ सलसादान्महादेव तीर्थ च भवतूत्तमम् । अर्धयोजनविस्तीर्ण तीर्थ दिक्षु समन्ततः॥ १०७ शिस्तीर्थे नरः स्नात्वा उपवामपरायणः । कुसुमायुधरूपेण रुद्रलोके महीयते ॥ १०८ कैलानरे यमेनेव कामदेवेन वायवे । तपस्तप्तं तु राजेन्द्र तत्रैव च पुरागतैः॥ अन्योनस्य ममीपे तु नातिदूरे तु तस्य वै । स्नानं दानं च तत्रैव भोजनं पिण्डपातनम् ॥ ११० अभिवेशे जले वाऽपि अथवाऽपि अनाशने । अनिवर्तिका गतिस्तस्य मृतस्याप्ययोजने ॥१११ विम्बकेण तोयेन नापयेन्नरपुङ्गवः । अन्धोनमूले दत्त्वा तु पिण्डं चैव यथाविधि । पितरस्तस्य तृप्यन्ति यावञ्चन्द्रदिवाकरौ ॥ उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः। पुरुषो वाऽङ्गना वाऽपि वमेदायतने शुचिः ॥ ११३ सिद्धेश्वरस्य देवस्य प्रभाने पूजयेन्नरः । मतां गतिमवामोति न तां सर्वैर्महामखैः॥ ११४ यदा च तीर्थकालेन रूपवान्सुभगो भवेत् । मयं भवति राजाऽसावाममुद्रान्तगोचरे ॥ ११५ क्षेत्रपालं न पश्येच दण्डपालं महावलम् । वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुण्डलम् ॥ ११६ एतत्तीर्थफलं ज्ञात्वा सर्वे देवाः ममागताः। मुञ्चन्ति पुष्पवृष्टिं तु स्तुवन्ति कुमुमेश्वरम् ।। ११७
इति श्रीमहापुगणे पान आदिग्वण्डेऽष्टादशोऽध्यायः १८ ॥
आदिनः श्लोकानां समष्ट्यङ्काः-७४१
११२
अर्थकोनविशोऽध्यायः ।
नारद उवाचभार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना । हुङ्कारितास्तु देवेन दानवाः प्रलयं गताः ॥ १ तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते । शुक्रुतीर्थस्य चोत्पत्तिं शृणु त्वं पाण्डुनन्दन ॥ २ हिमवच्छिवरे रम्ये नानाधातुविचित्रिते । तरुणादित्यसंकाशे तप्तकाश्चनसंनिभे ॥ बज्रस्फटिकसोपाने चित्रपट्टशिलानले । जाम्बनदमये दिव्ये नानापुष्पोपशोभिते ॥ तत्राऽऽसीनं महादेवं सर्वशं प्रभुमव्ययम् । लोकानुग्राहकं शान्तं गणतन्दैः समावृतम् ॥ ५ स्कन्दनन्दिमहाकालीरभद्रगणादिभिः । उमया महितं देवं मार्कण्डः परिपृच्छति ॥ ६ देवदेव महादेव ब्रह्मविप्ण्विन्द्रसस्तुत । संसारभयभीतोऽहं सुखोपायं ब्रवीहि मे ॥ भगवन्भूतभव्येश सर्वपापप्रणाशनम् । तीर्थानां परमं तीर्थ तद्वदस्व महेश्वर ॥
ईश्वर उवाचशृणु विप्र महाप्राज्ञ सर्वशास्त्रविशारद । स्नानादि कुरु गच्छ त्वमृषिसंधैः समावृतः॥ मन्वत्रियाज्ञवल्क्याश्च काश्यपश्चैव अङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ नारदो गौतमश्चैव पृच्छन्ते धर्मकाक्षिणः ॥ का कनखले पुण्या प्रयागं पुष्करं गया । कुरुक्षेत्र तथा पुण्यं राहुग्रस्ते दिवाकरे ॥ ११ दिवा वा यदि वा रात्रौ शुक्लतीर्थ महाफलम् । दर्शनान्स्पर्शनाच्चैव स्नानाध्यानात्तपोजनात् ॥१२
१८. 'राः । भृग्वाप।
" sr .