________________
९८
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डे -
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् । दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः || मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥
७
७७
माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमीम् । वसेदायतने यस्तु निरात्मा यो जितेन्द्रियः ॥ न जायते व्याधितश्च कालेऽन्धो बधिरस्तथा । सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ॥ ७५ इदं तीर्थं महापुण्यं मार्कण्डेयेन भाषितम् । ये न यान्ति च राजेन्द्र वश्चितास्ते न संशयः ॥ ७६ मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ मोदते स्वर्गलोकस्थो यावदिन्द्राश्चतुर्दश । ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ॥ ७८ तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः । बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ।। ७९ कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः । कालेश्वरं परं तीर्थ कुबेरो यत्र तोषितः ॥ यत्र स्नात्वा तु राजेन्द्र सर्वसंपदमाप्नुयात् ।।
८०
८१
ረ
ራ
८६
८७
८९.
०.०
०५
००
ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः ॥ काञ्चनं तु ततो दद्यादन्नं शक्त्या तु बुद्धिमान् । पुष्पकेण विमानेन वायुलोकं स गच्छति ॥ ८२ मेम तीर्थं ततो गच्छेत्माघमामे युधिष्ठिर । कृष्णपक्षे चतुर्दश्यां स्नानं तत्र ममाचरेत् ॥ नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसंकटम् । अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र ममाचरेत् ||८४ स्नातमात्रो नरस्तत्र अप्सरैः मह मोदते । पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत् ।। चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी । कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत् ॥ यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् । स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः ॥ अयोध्यां तु समासाद्य तीर्थे शक्रस्य विश्रुतम् । स्नातमात्री नरस्तत्र गोसहस्रफलं लभेत् ॥ ८८ सोमतीर्थ ततो गच्छेत्स्नानमात्रं समाचरेत् । स्नातमात्री नरस्तत्र सर्वपापैः प्रमुच्यते ।। सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् । त्रैलोक्यविश्रुतं राजन्मोमतीर्थ महाफलम् || यस्तु चान्द्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप । सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।। अग्निप्रवेशे तु जलेऽप्यथवाऽपि अनाशने । सामतीर्थे मृतां यस्तु नासौ मर्त्येऽभिजायते ।। स्तम्भतीर्थ ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रा नरस्तत्र सोमलोके महीयते ॥ ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् । यांधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् ।। असुरा योषितास्तत्र वासुदेवेन कोटिशः । तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह ॥ अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति । ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ॥ अमोहकमिति ख्यातं पितॄंस्तत्र तु तर्पयेत् । पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि ।। ९७ तत्र स्नात्वा नरो राजन्पतृपिण्डं तु दापयेत् । गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः ९८ तस्मिंस्तु दापयेत्पिडं वैशाखे तु विशेषतः । तृप्यन्ति पितरस्तावद्यावत्तष्ठति मेदिनी ॥ ततो गच्छेत राजेन्द्र सिद्धेश्वरमनुत्तमम् । तत्र स्नात्वा तु राजेन्द्र गणपत्यन्तिकं व्रजेत् ।। १०० ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः । तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ।। १०१ नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान् ॥ दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते । समाधिपर्वदग्धस्तु शंकरेण महात्मना । श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि । एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः ।।
५.३
९.४
०५
९.६
1
१०२
१०३
१०४
१ ञ, ंयमतार्थ । २ ख. म. 'ते । तत्र ताथ त ं । ३ क. 'तास्तेन वा ।
16