SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ १०३व्यधिकशततमोऽध्यायः] पअपुराणम् । ३४३ यस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुन्दरम् । इन्द्रोपेन्द्रसमं लोके ययाति जनवल्लभम् ॥ १८ लप्स्याम्यहं हितं वीरं यस्माच्छम्भोः प्रसादतः। [*अहं पतिव्रता वीर परभार्या विशेषतः।]१९ अतस्त्वं सर्वदा हुण्ड त्यज भ्रान्तिमितो व्रज। प्रहस्यैवं वचो ब्रूते सोऽशोकसुन्दरी प्रति २० हुण्ड उवाचनैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि । नहुषो नाम धर्मात्मा सोमवंशे भविष्यति ॥ २१ भवती वयसा ज्येष्ठा स कनिष्ठो न युज्यते । कनिष्ठा स्त्री प्रशस्ता स्यात्पुरुषो न प्रशस्यते ॥२२ कदा स पुरुषो भद्रे तव भर्ता भविष्यति । तारुण्यं यौवनं यावन्नाशमेव प्रयास्यति ॥ २३ यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः । पुरुषाणां वल्लभत्वं प्रयान्ति वरवाणनि ॥ २४ तारुण्यं हि महामूल्यं युवतीनां वरानने । तस्याऽऽधारेण भुञ्जन्ति भोगान्कामान्मनोनुगान् ॥२५ कदा सोऽभ्येप्यते भद्र आयुपुत्रः शृणुष्व मे । यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति ॥ २६ गर्भत्वं च शिशुत्वं च कौमारं च निशामय । कदा स यौवनोपेतस्तव योग्यो भविष्यति ॥ २७ योवनस्य प्रलोभेन पिवस्व मधुमाधवीम् । मया सह विशालाक्षि रमस्व त्वं सुखेन वै॥ २८ हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः । उवाच दानवेन्द्रं सा साधो तन्न भविष्यति ॥ २९ अष्टाविंशतिके प्राप्ते द्वापराख्ये युगे तदा । शेषावतारो धर्मात्मा वसुदेवसुतो बलः ॥ ३० रैवतस्य सुतां भार्या दिव्यां चैव करिष्यति। साऽपि जाता महाभागा कृताख्ये हि युगोत्तमे ॥ ३१ युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि । बलस्यापि पिया जाता रेवती प्राणसंमिता ॥ ३२ भविष्यद्वापरे प्राप्त ह*सा तु भविष्यति । मायावती पुरा नाता गन्धर्वतनया वरा ॥ ३३ अपहृत्य निहत्येव शंबरो दानवोत्तमः । तस्या भता समाख्यातो माधवस्य सुतो बली ॥ ३४ प्रद्युम्नो नाम वीरेशो यादवेन्द्रस्य नन्दनः । तस्मिन्युगे भविप्ये च भाव्यं पृष्टं पुरातनः ॥ ३५ व्यासादिभिर्महाभागानवद्भिर्महात्मभिः। एवं हि दृश्यते देत्य वाक्यं देव्या तदोदितम् ॥३६ मां प्रत्युक्तं यथा धाव्या पुत्र्या हिमवतस्तदा । त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् ॥ किल्विषेण समायुक्तं वेदशास्त्रविवर्जितम् । यद्यस्य दृष्टमेवास्ति शुभं वाऽप्यशुभं यथा ॥ ३८ पूर्वकर्मानुसारेण तद्भविष्यति तस्य च । [*देवानां ब्राह्मणानां च वदने यत्सुभाषितम् ॥ ३९ निःसरेद्यदि सत्यं तदन्यथा नैव जायते । मद्भाग्यादवमाज्ञातं नहुषस्यापि तस्य च ।] समायोगं विचार्य देव्या प्रोक्तं शिवेन च ॥ ४० एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्ति मनःस्थिताम् । नैव शक्तो भवान्दैत्य मनो मे चालितुं ध्रुवम्॥४१ पतिव्रतादृढं चित्तं कः प्रचालयितुं विभुः । महाशापेन योक्ष्यामि इतो गच्छ महासुर ॥ ४२ एवमाकण्ये तद्वाक्यं हुण्डो वै दानवो वली । मनसा चिन्तयामास कथं भायों भवेदियम् ॥ ४३ विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः । मायया कन्यकारूपो बभूव मम नन्दन ॥ ४४ सा कन्याऽपि वरारोहा मायारूपाऽगमत्ततः। हास्यलीलासमायुक्ता यत्राऽऽस्ते भवनन्दिनी॥४५ *एतचिहान्तर्गतः पाठः क. ख. दु. च. छ. झ. द. पुस्तकस्थः । + एतदने क. ख. घ. उ. च. छ. स. ट. उ. र. ढ. पुस्तकेषु 'बलेन वयसा युक्तो नहुषस्तु न युज्यते'इन्यर्धभाधकम् । एतचिहान्तर्गतः पाठः क. ख. घ. उ. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः । १ क, ख. इ. च. छ. झ. द ह रणे धीरं २ ग. घ. च. छ. ज. स. म. द. 2. द. महामूलं। ३ .म् । तस्मानिष्कम्य वेगेन तस्मात्स्थानाद्विहाय ताम् ।अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् । दिव्यं मायामयं रूपं कृत्वा नार्यास्त दानवः । हा।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy