________________
३५० महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेदेवतानां विनोदैश्च मुनिबन्दैः सुयोगिभिः । सर्वत्र शोभते पुण्यं स्थानं तु नन्दनस्य च ॥ ३०
एवं समालोक्य महानुभावो भवश्व देव्या सहितो महात्मा ॥ श्रीनन्दनं पुण्यवतां निवासं सुखाकर शान्तिगुणोपपत्रम् ॥ आदित्यतेजःसमतेजसां गणेः प्रभाति वै रश्मिभिजोतरूपेः। पुष्पैः फलैः कामगुणोपपनैः कल्पत्रुमो नन्दनकाननेऽपि ॥ एवंविधं पादपराजमेव समीक्ष्य देवी च शिवं बभाषे ।
अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम् ।। शिव उवाच
अस्य प्रतिष्टा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च । नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्ता च यथैव धाता ॥ सुखावहानां तु यथैव चन्द्रो भूतेषु मुख्या च यथैव पृथ्वी । नगेन्द्रराजो हि यथा नगानां जलाशयेवेव यथा समुद्रः॥ महौषधीनामिव देवि चावं महीधराणां हिमवान्यथैव । विद्यासु मध्ये च यथाऽऽत्मविद्या लोकेषु सर्वेषु यथा नरेन्द्रः ॥
तथैव मुख्यस्तरुराज एष सर्वातिथिः सर्वपतेः श्रियोपमः। पार्वत्युवाच
गुणांश्च शंभो मम कीर्तयस्व वृक्षाधिपस्यापि शुभान्सुपुण्यान् ॥ आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्व सुतरोहितस्य । यं यं तु कल्पयन्ति सुपुण्ययुक्ता देवोपमा देववराश्च देवि ॥ तं तं हि वृक्षः प्रददाति तेभ्यः फलाद्रसानां स च वृक्ष एकः। तस्माच सर्वे प्रभवन्ति पुण्या दुष्पाप्यमत्रैव तपोधिकास्ते ।। जीवाधिक रत्नमयं सुदिव्यं देवास्तु भुञ्जन्ति महामधानाः। शुश्रावं देवी वचनं शिवस्य आश्चर्यभृतं मनसा विचिन्त्य ॥ तस्यानुमत्या परिकल्पितं च स्त्रीभावरूपं सुगुणं सुरूपम् । सर्वाङ्गरूपं सुगुणं सुरूपं तस्मात्तदा सा गिरिजा प्रलेभे ॥ विश्वस्य मोहाय यथोपविष्टा सहायरूपा मकरध्वजस्य । क्रीडानिधानं सुखसिद्धिरूपं सर्वाभिपन्ना कमलायंताक्षी ॥ पमानना पद्मकरा सुपमा चामीकरस्यापि यथा मुमूर्तिः । प्रभासु तद्विमला सुतेजा लीलासुतेजाश्च सुकुश्चितास्ते ॥ प्रलम्बकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगन्धैः परिलेपिताश्च । मबदकुन्ता हटकेशबन्धैर्विभाति सा रूपवरेण पाला ॥ सीमन्तमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम् । सीमन्तमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सुतेजाः॥
१ क. ख. च... पदिष्टा । १ म. यथा श्रीः ।
।