________________
९७ सप्तनवतितमोऽध्यायः ] पद्मपुराणम् ।
३२७ यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम् । तादृशं भुझ्व राजेन्द्र यथा तेनैव जायते ॥ ५९ न पुरा देवविप्रेभ्यः पितृभ्यश्च कदा त्वया । मिष्टान्नपानमेवापि दत्तं सुमनसा तदा ॥ ६० मुभाज्यभॊजनैमिष्टैर्मधुरैचोप्यपेयकः । सुभक्ष्यरात्मना भुक्तं कस्मै दत्तं न च त्वया ॥ ६१ स्वशरीरं त्वया पुष्टमन्नर मृतसंभवैः । यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते ॥ ६२ कर्मव कारणं राजन्नराणां सुखदुःखयोः । जन्ममृत्योर्महाभाग भुक्ष्व तत्कर्मणः फलम् ॥ ६३ पूर्वेऽपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा । पुनः प्रयाता भूलोकं कर्मणः क्षयकालतः॥६४ नलो भगीरथश्चैव विश्वामित्रों युधिष्ठिरः । कर्मणैव हि संप्राप्ताः स्वर्ग राजस्वकालतः ॥ ६५ दिएं हि प्राक्तनं कर्म तेन दुःग्वं मुग्वं लभेत् । तदुल्लययितुं राजन्कः समर्थाऽपि हीश्वरः ॥६६ अथ तस्मानृपश्रेष्ठ म्वगतस्यापि नेऽभवत् । शुतृष्णासंभवो वेगम्ततो दुष्टं हि कर्म ते ॥ ६७ यदि ते क्षुत्पतीकागं ाभीष्टो नृपसत्तम । तद्गत्वा भुक्ष्व कायं स्वमानन्दारण्यसंस्थितम् ॥ नव चेयं महागजी झुन्क्षामाऽनीव दृश्यते ॥
सुबाहुम्बाचकस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम । तत्प्रवृहि महाप्राज्ञ यदि तुष्टोऽसि सांप्रतम् ॥ ६९
वामदेव उवाचअन्नदानान्महासाग्व्यमुदकस्य महामते ॥ स्वर्ग भुञ्जन्ति वै मल्ः पीड्यन्त नैव पानकैः । यदा दानं न दत्तं तु भवेदपि च मानवैः ॥७१ मृत्युकाले तु संप्राप्त दानं सर्व ददाति च । आदावेव प्रदातव्यमन्त्रं चोदकसंयुतम् ॥ ७२ मुच्छत्रोपानहाँ दद्याज लपात्रं तु शोभनम् । भूमि सुकाश्चनं धेनुमष्टी दानानि योऽर्पयेत् ॥ ७३ स्वर्गे न जायते तस्य क्षुधातृष्णादिवाधनम् । क्षुधा न वर्धते राजन्नन्नदानात्सुतृप्तिमान् ॥ ७४ तृष्णा तीवा न हि स्याद्व तप्तो भवति मर्वदा । उदकस्य प्रदानेन च्छत्रदानेन भूपते ॥ ७५ छायामामोति सुम्निग्धां वाहनं च नृपोत्तम । [*उपानहप्रदानेन अन्यदेवं वदाम्यहम् ॥ ७६ भूमिदानान्महाभोगान्ममृद्धान्यामुयान्नरः । गोदानन महाराज रमैः पुष्टो भवेत्सदा ॥ मुखभोगान्स भुञ्जानः स्वर्गलोक वमेन्नरः ।। तृप्तो भवति वै दाता गोदानन न संशयः । नीरुजः सुग्वसंपन्नः संतुष्टैश्युनिवर्जितः ॥ काश्चनंन सुवर्णस्तु जायते नात्र संशयः । सुश्रीमान्रूपवांम्त्यागी रत्नदानाद्भवेन्नरः ॥ ७९ मृत्युकाले तु संप्राप्त निलदानं प्रयच्छति । सर्वभागपतिभृत्वा विष्णुलोकं स गच्छति ॥ ८० एवं दानविशेषेण प्राप्यते परमं सुग्वम् । गोदानं भूमिदानं च अन्नं चैवोदकं त्वया ॥ ८१ जीवमानेन राजेन्द्र न दत्तं ब्राह्मणाय वै । मृत्युकाले च नो दत्तं तस्मात्क्षुत्ते प्रवर्तते ॥ ८२ एतत्तं कारणं प्रोक्तं जातं कर्मवशानुगम् । यादृशं हि कृतं कर्म तादृशं परिभुज्यते ॥ ८३
सुवाहुरुवाचकथं क्षुधा प्रशान्ति मे प्रयानि मुनिसत्तम । अनया शोपितो देहो ह्यतीव परिदूयते ॥ ८४
७७
७८
* एतच्चिदान्तर्गतः पाठः क. ख. घ. इ च. छ. झ. ट. ठ, ड. द. पुस्तकस्थः ।
१५. सु. ट. ठ. ह. द. 'च । कियत्कालमिदं कर्म कर्तव्यं प्रियया मह । त। २. छ. ढ. "हाभाग सर्वान्कामा. नवाप्नुयात् । गो ।३ क. ख. घ. च. झ. ट. ट. इ. 'न्सवान्कामानवाप्नुयात् । गा'। ४ ङ. द. टस्तु धनान्वितः ।