________________
११८ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदिव्यवस्वपरीधाना चन्दनाद्यनुलेपना । स्तूयमाना गीयमाना पुरुषेण सहाऽऽस्थिता ॥ १८ रतिरूपा वरारोहा पीनश्रोणिपयोधरा । सर्वाभरणशोभाङ्गी तादृशी रूपसंपदा ॥ १९ द्वावेतौ तु मया दृष्टौ विमानेनापि चाऽऽगता । रूपलावण्यमाधुर्यसंयुक्तौ हृष्टमानसौ ॥ २० समुत्तीर्य विमानात्तु गतौ तौ सरसोऽन्तिके । स्नातो तत्र महात्मानौ स्त्रीपुंमो कमलेक्षणौं ॥ २१ प्रगृह्य तो महाशस्त्रो दंपती च परस्परम् । तादृशो च शवो तत्र पतितो सरसस्तटे ॥ २२ [*प्रभासेते तदा ती तु स्त्रीपुंसी कमलेक्षणी । रूपेणापि महाभाग तादृशावेव तो शवौ ॥ २३ देवरूपोपमस्तात यथापूर्व तथा पुनः । यथा रूपं हि तस्यास्ति तादृशः स च दृश्यते ॥ यादृयूपा च सा नारी शवरूपा च तादृशी ।।
२४ स्त्रीशवस्य च यन्मांसं शस्त्रेणोकीर्य सा ततः। भक्षते तस्य मांसानि रक्ताप्लनानि यानि च ॥ २५ पुरुषो भक्षते तद्वच्छवमांसं समातुरः । क्षुधया पीड्यमानी तो भक्षेते पिशितं तयोः॥ २६ यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम् । सरसश्च जलं पीत्वा संजातो सुग्विती पितः ॥ कियत्कालं स्थिती तत्र विमानेन गतो पुनः ।। अन्ये द्वे च स्त्रियो तात मया दृष्टे च तत्र वे । रूपसोभाग्यसंपन्ने त स्त्रियाँ चारुलक्षणे ॥ २८ ताभ्यां प्रभक्षितं मांसं यदा तात महावने । सहसा ते तदा ते द्वे हास्यैरट्टाट्टकैः पुनः ॥ भक्षेते च स्वमांसानि द्वावेतो परिनित्यशः ॥ कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि । अन्ये स्त्रियो महाभाग रोद्राकारसमन्विते ॥ ३० दंष्ट्राकरालवदने तत्रैवातिविभीपणे । ऊचतुः खादमाने तु देहि देहीति वै पुनः॥ एवं दृष्टं मया तात आश्चर्य सरसस्तटे । नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः ॥ कुर्वन्ति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः ॥ भवता पृच्छितं तात यत्कथाश्चर्यमेव च । मया प्रोक्तं तवाग्रे वै सर्वसंदेहकारणम् ॥ ३३ [+कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा । विमानेनाऽऽगतो योऽसौ स्त्रिया सार्धं द्विजोत्तम।।३४ दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः । का च नारी महाभाग महामांसं प्रभक्षति ॥ ३५ स कश्चाप्यागतस्तात सा चैवाऽऽगत्य भक्षति । प्रहसते तदा ते द्वे स्त्रियो तात वदस्व नः]॥३६ तो दंपती समाचक्ष्व द्वे स्त्रियो चापि तत्पर । देहि दहीति वादिन्या संशयं छिन्धि सुव्रत ॥३७ एवं पृष्टस्तृतीयेन विज्वलेनाऽऽत्मजेन सः । प्रोवाच सर्व वृत्तान्तं च्यवनस्यापि शृण्वतः॥ ३८ इति श्रीमहापुराणे पाझे भुमिखण्डे वेनोपाख्याने गुरुतीर्थे त्रिनवतितमोऽध्यायः ॥ ९३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७६३२
- - - - - - - -- -- - - - - - - * एतचिहान्तर्गतः पाठः क. ख. घ. च. छ. झ. ट. ट. इ. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठो घ ड. छ. ट. ठ. ड. द. पुस्तकस्थः ।
२९
क. ख. ङ. च, छ. स. ढ. 'यसर्वशोभासमाविली । स । घ. ट. ठ. ड. 'यसर्वशोभासमन्विती । स । २ घ. ङ. छ. ट. . इ. ढ. त्यमेव प्रपश्यामि यत्याश्चर्य पितः शृणु ॥ नित्यमुत्कीर्य भक्षेते ती द्वौ तन्मांसमेव च ॥ जायते च सुसंपूर्णकामी च शवयोः पुनः ॥ आश्चर्यमेतत्संजातं दृष्टं तात मया तदा ॥ भ'।