________________
३१६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेगच्छथैषु च वै यूयं चत्वारः पापकारिणः । गङ्गाम्भसि यदा स्नातास्तदा मुक्ता भविष्यथ ॥ पातकेभ्यो न संदेहो निर्मलत्वं गमिष्यथ ॥ आदिष्टास्तेन ते सर्वे प्रणेमुस्तं प्रयत्नतः । कालचरात्ततो जग्मुः सत्वरं पापपीडिताः ॥ ६ वाराणसी समासाद्य स्नात्वा चैव द्विजोत्तम । प्रयागं पुष्करं चैव सर्वतीर्थ तु सत्वराः॥ अमासोमसमायोगे जग्मुस्ते पापकृत्तमाः॥ विदुरश्चन्द्रशर्मा च वेदशर्मा तृतीयकः । गोनोऽथ वञ्जलश्चैव मुरापः पापचेतनः ॥ तस्मिन्पर्वणि संप्राप्त स्नाता गङ्गाम्भसि द्विज । स्नानमात्रेण मुक्तास्तु गोवधायैस्तु किल्विषैः ।। ब्रह्महत्यागुरुहत्यासुरापानादिपातकः । लिप्तानि तानि तीर्थानि परिभ्रमन्ति मेदिनीम् ॥ १० पुष्करः सर्वतीर्थश्च प्रयागः पापनाशनः । वाराणसी चतुर्था तु लिप्ता पार्द्विजोत्तम ॥ ११ कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः । सर्वेष्वेव सुतीर्थेषु नानं चक्रुद्विजोत्तमाः ॥ १२ कृष्णत्वं मुच्यते नैव तेषां पापन चाऽऽगतम् । सुतीर्थेषु महाराज नाताः सर्वेषु वे पुनः ॥ १३ यद्यत्तीर्थ प्रयान्त्येते सर्व नीर्था द्विजोत्नम । हंस रूपेण ते यान्ति तैश्च साधं सुदुःखिताः ॥ १४ भार्याः पातकरूपाश्च भ्रमन्नि परितम्तथा । अष्टषष्टिः सुतीर्थानि हसरूपेण बभ्रमः॥ १५ तैश्च सार्थ महाराज महातीर्थसमं पुनः । मानसं च गतास्ने च पानकाकुलमानमाः ॥ तत्र स्नाता महाराज न जहनि च पातकम् ॥ लजयाऽऽविष्टमनसा मानसो हंस पथक । संजातः कृष्णकायश्च यं त्वं वै दृष्टवान्पुरा ॥ १७ रेवातीरं ततो जग्मुंस्त्वन्याधं पापनाशनम् । वायाः संगमे पुण्ये सुरसिद्धनिषेविते ॥ १८ स्नानमात्रेण मुक्तास्ते पापल्या टिम । विहाय एवं तं वर्ण शुद्धत्वं प्रतिग्मिरे ॥ १९ यं यं तीर्थ प्रयान्त्येते गत्वा महा. . . . जहसुस्ताः स्त्रियां दृष्ट्वा कृपणत्वं नैव गच्छति ॥ २० तोयानलेन कुब्जायाः पानक ५५५५५५ च । भस्मावशेषं संजातं तदा मृतास्तु ताः स्त्रियः॥ २१ ब्रह्महत्यागुरुहत्यासुरापानागमागमाः । भस्मभितास्तु संजाता रेवया कुजया हताः॥ २२ तान्तु हना महाभाग या मृतास्तु सरित्तटे । अष्टपष्टिस्तु तीर्थानां(नि) हसरूपेण वभ्रमः ॥ २३ सार्ध हंसः समायानो विद्धि त्वं तत्तु मानसम् । कृष्णहंसास्तु चत्वारस्तेषां नामानि मे शृणु॥ २४ प्रयागः पुष्करचैव मर्वतीर्थस्तथैव च । वागणमी चतुर्थी च पुत्र जाताऽधनाशना ॥ २५ ब्रह्महत्याभिभूताश्च वभ्रमुः सर्वतो महीम् । तीर्थान्येतानि दुःखेन तीर्थेषु च महामते ॥ २६ न गतं पातकं घोरं तेषां च भ्रमतां सुत । कुजायाः संगमे शुद्धा विमुक्ताः किल्विपात्किल ॥२७ तीर्यानामेव सर्वेषां पुण्यानामिह संमतः। राजा प्रयागः संजात इन्द्रस्य पुरतः किल ॥ २८ ताबद्राजन्ति तीर्थानि यावद्रेवा न दृश्यते । तावद्गर्जन्ति तीर्थानि यावदेवा न दृश्यते ॥ २९ ब्रह्महत्यादिकानां तु नाशने सा प्रतिष्ठिता । कपिलासंगमे पुण्ये रवायाः संगमे तथा ॥ मेघनादसमायोगे तथा चेवोरुसंगमे । महापुण्या महाधन्या रेवा सर्वत्र दुलेभा ॥ . सैवोंकारे भृगुक्षेत्रे नर्मदा कुब्जसंगमे । दुष्पाप्या सा नरै रेवा माहिप्मत्यां सुतोत्तम ॥ विटङ्कासंगमे पुण्ये कीटके मङ्गलेश्वर । सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ॥
१ क. ख. घ. ङ. च. उ. झ. ट. ठ. ड. 'स्ते च महापुरीम् । वि । २ क. ख. ङ. च. छ. झ. ड. ढ.'ग्मुरुत्तर पा। ३ क. ख. ङ च. छ. झ. ड. द. कब्जायाः । ४ अ. "ण वै तदा । ५. ध देहै: समासाद्य मा ।६ क. ख. च. छ. झ. ड. कुरुजायाः ।७ क. ख. ड.च. छ. स. ड. द. श्रीकण्ठे।
०
०
०