________________
९२ द्विनवतितमोऽध्यायः ] पअपुराणम् ।
३१५ एवं मर्वेषु तीर्थेषु अटन्नेव समागतः । ब्रह्महत्या ततस्तस्य न याति द्विजसत्तम ॥ १८ वृक्षच्छायां समाश्रित्य दह्यमानेन तेजमा । संस्थितो विदुरः पापी दुःखशोकसमन्वितः॥ १९ चन्द्रशर्मा ततो विप्रो महामोहेन पीडितः । निवसन्मगधे देशे गुरुघातक उच्यते ॥ २० वजनैबन्धुवर्गश्च परित्यक्तो दुरात्मवान । स तत्र हि ममायातो यत्रासो विदुरः स्थितः॥ [ *शिखासूत्रविहीनस्तु विप्रलिङ्गविवर्जितः ] ॥ नदाऽसौ पृच्छितस्तेन विदुरेण दुरात्मना । भवान्को हि समायातो दुर्भगो दग्धमानसः॥ विप्रलिङ्गविहीनस्तु कस्मात्त्वं भ्रममे महीम् ।। विदुरेणोदितः सोऽपि चन्द्रशर्मा द्विजोत्तमः । आचष्टे सर्वमेवापि यथापूर्व कृतं स्वकम् ॥ २३ पातकं च महाघोरं वसता च गुरोहे । महामोहगतेनापि क्रोधेनाऽऽकुलचेतसा ॥ २४ गुरोर्घातः कृतः पूर्व तेन दग्धोऽम्मि मांप्रतम् । स्ववृत्तान्तं निवेद्यैवं चन्द्रशर्माऽप्यपृच्छत ॥ २५ भवान्को हि सुदुःग्वान्मा वृक्षच्छायां समाश्रितः । विदुरेण समासेन आत्मपापं निवेदितम् ॥२६ अथ कश्चिद्विजः प्राप्तम्तृतीयः श्रमकर्पितः । वेदशर्मेनि वे नाना बहुपातकसंचयः॥ २७ द्वाभ्यामपि च संपृष्टः को भवान्दुष्कताकृतिः । कम्माद्धमसि पृथ्वीं त्वमात्मभावं निवेदय ॥२८ वेदशर्मा ततः मर्वमात्मचेष्टितमेव च । कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम् ॥ २९ धिकतः सर्वलोकेश्च अन्यैः स्वजनवान्धवः । तेन पापेन संलिप्ता भ्रमाम्येवं महीमिमाम् ॥ ३० वचुलो नाम वैश्योऽथ सुगपायी समागतः । स गोनस्तु विशेपेण तैश्च पृष्टो यथा पुरा॥ ३१ तेभ्य आवेदितं तेन यथाजानं स्वपातकम् । तैस्तथाऽऽकणितं सर्व सम्यक्तस्य प्रभाषितम् ॥३२ चत्वार एवं पापिष्ठा एकस्थानं समागताः। कः कस्यापि न संपके भोजनाच्छादनेन च ॥ ३३ करोति च महाभाग वार्ता चक्रुः परस्परम् । न विशन्त्यासने चैके न स्वपन्त्येकसंस्तरे ॥ ३४ एवं दुःखसमाविष्टा नानातीर्थेषु ते गताः । एतेषां पातका घोरा न नश्यन्ति च नन्दन ॥ ३५ सामर्थ्य नास्ति तीथानां महापातकनाशनं । विदुराद्यास्ततस्ते तु गताः कालञ्जरं गिरिम् ।। ३६ इति श्रीमहापुराणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थ एकनवतितमोऽध्यायः ॥ ९१ ॥
आदितः श्लोकानां ममट्यङ्काः-७५५९
अथ द्विनवतितमोऽध्यायः ।
कुञ्जल उवाचकालञ्जरं समासाद्य निवसन्ति सुदुःखिताः । महापापैस्तु संदग्धा हाहाभूता विचेतनाः ॥ १ तत्र कश्चित्समायातः सिद्धरूपी द्विजोत्तमः । तेन पृष्टाः सुदुःखार्ता भवन्तः केन दुःखिताः॥२ स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः । तेषां ज्ञात्वा महापापान्कृपां चक्रे सुपुण्यभाक् ॥ ३
सिद्ध उवाचअमासोमसमायोगे प्रयागः पुष्करस्तथा । सर्वतीर्थस्तृतीयस्तु वाराणसी चतुर्थिका ॥ ४
* एतच्चिदान्तर्गतः पाठः क. ख. घ. इ. च छ. झ. ट. ड. द. पुस्तकस्थः । १ अ. त्यक्तः पुराऽऽत्म । २ ङ, छ. द्विजाधमः । ३ ड. धेन ज्वलितेन च । गु' । ४ इ. च । न करोति महाभाग ज्ञानवातो द्विजोत्तम । न । ५ ड. दचको महायशाः । ने।
- --
--