________________
अष्टादशोऽध्यायः ] पपपुराणम् ।
गच्छेत राजेन्द्र विमलं विमलेश्वरम् । तत्र देवशिखा रम्या ईश्वरेण निपातिता ॥ । का प्राणान्परित्यज्य रुद्रलोकमवामुयात् ॥
११ तः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत् । स्नानमात्रे नरस्तत्र इन्द्रस्यार्धासनं लभेत् ॥ १२ धर्मदा सरिता श्रेष्ठा रुद्रदेहाद्विनिःसृता । तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ १३ सर्वदेवातिदेवेन इश्वरेण महात्मना । कथिता ऋषिसंघेभ्यो अस्माकं च विशेषतः॥ १४ बुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी । रुद्रदेहाद्विनिष्क्रान्ना लोकानां हितकाम्यया ॥ १५ सर्वपापहरा नित्यं सर्वलोकनमस्कृता । संस्तुता देवगन्धर्वैरप्सरोभिस्तथैव च ॥ १६ नमः पुण्यजले आये नमः मागरगामिनि । नमोऽस्तु ते ऋषिगणैः शंकरदेहनिःसृते ॥ १७
नमोऽस्तु ते धर्मभृते वरानने नमोऽस्तु ते देवगणैकवन्दिते । _ नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते सर्वजगत्सुपूजिते ॥ १८ यश्चेदं पठने स्तोत्रं निन्यं शुद्रेन मानवः । ब्राह्मणी वेदमामोनि क्षत्रियो विजयी भवेत् ॥ १९ वैश्यस्नु लभते लाभं शद्रश्चैव शुभां गनिम् । अन्नार्थी लभते यन्नं स्मरणादेव नित्यशः ॥ २० नर्मदा सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी जया ब्रह्महत्यापहारिणी ॥ २१
इति श्रीमहापुगणे पाद्म आदिखण्डे मतदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकानां समष्ट्यङ्काः--६२४
अथाष्टादशोऽध्यायः ।
नारद उवाचतदाप्रभृति ब्रह्माद्या ऋषयश्च नपांधनाः । मेवन्ने नर्मदा राजन्कामक्रोधविवर्जिताः ॥ १ तस्मिन्निपतितं दृष्ट्वा शलं देवम्य भूतले । तस्य पुण्यं समाग्व्यानं शंकरण महात्मना ॥ २ शूलभेदेति विख्यातं तीर्थ पुण्यतमं महत् । तत्र स्नात्वाऽच येहवं गोसहस्रफलं लभेत् ॥ ३ त्रिरात्रं कारयेद्यस्तु तम्मिस्तीर्थ नराधिप । अर्चयिन्वा महादेवं पुनर्जन्म न विद्यते ॥ ४ भीमेश्वरं ततो गच्छन्नमदश्वरमुत्तमम् । आदित्यश्वरं महापुण्यं तथाऽज्यमधुना ममम् ॥ ५ मल्लिकेश्वरं परित्यज्य पर्याप्तं जन्मतः फलम् । वरुणेश्वरं ततः पश्यत्री राजेश्वरमुत्तमम् ॥ ६ सर्वतीर्थफलं तस्य पञ्चायतनदशनात । तता गच्छत राजेन्द्र युद्धं व यत्र माधितम् ॥ कोटितीर्थ तु विख्यातमसुग यत्र योधिताः। यत्र ते निहना गजन्दानवा बलदर्पिताः॥ ८ तेषां शिरांसि गृह्यन्ते निहतास्त ममागताः। तेस्तु संस्थापितो देवः शूलपाणिमहेश्वरः॥ ९ कोटिविनिहता तत्र तेन कोटीश्वरः स्मृतः । दर्शनात्तस्य तीर्थस्य मदहः स्वर्गमावहत् ॥ १० तदा इन्द्रेण क्षुद्रत्वाद्ववकीलन यत्रितः । तदाप्रभृति लोकानां स्वर्गमत्वं निवारितम् ॥ ११ सघृतं श्रीफलं दत्त्वा गत्वा चान्ते प्रदक्षिणम् । मर्वतः मह देवेन शिरसाऽऽदाय धारयेत् ॥ १२
* एतस्मादग्रे 'युधिष्ठिर उवाच' दनि ख. अ पुस्तकानिरिक्रूप मत्रषु पुस्तकेषु दृश्यते। + एतस्मादग्रे ख. ज. पुस्तकानिरिक्तसर्वपुस्तकेषु 'नारद उवाच' इत्यधिकं दृश्यते ।
१ ट. छडवश्व ।