________________
८६ षडशीतितमोऽध्यायः] पद्मपुराणम् । गते तस्मिन्महाभागे सिद्ध चैव महात्मनि । सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता ॥ ३४ शासिता धर्मराजेन महादण्डैः सुदुःखदैः । सा चित्रा नरकं प्राप्ता वेदनावातदायकम् ॥ ३५ भुक्त्वा दुःखं स्वकर्मोत्थं साधं युगसहस्रकम् । भोगान्ते तु पुनर्जन्म संप्राप्तं मानुषस्य च ॥ ३६ सर्वसङ्गजितः सिद्धो दिव्येनापि स्वतेजसा । तस्य पुण्यप्रसादेन प्राप्तं पुण्येन तत्कुलम् ॥ ३७ क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे । दिव्यादेवी वरापत्यं संजातं तस्य मानद ॥ ३८ सा हि दत्तवती चान्नं जलं पुण्यं महात्मने । तस्य पुण्यस्य माहात्म्यात्माप्तः पुण्यफलोदयः॥३९ पिवते शीतलं तोयं मिष्टान्नं च भुनक्ति वै । दिव्यान्भोगान्प्रभुञ्जाना वर्तते पितृमन्दिरे ॥ ४० तस्य प्रसादाद्विप्रर्षे राजकन्या व्यजायत । पापकर्मस्वभावाद्वा गृहभङ्गान्महामते ॥ वैधव्यं भुञ्जते मा तु दिव्यादेवी सुपुत्रक ॥ एतत्ते सर्वमाख्यानं दिव्यादेव्याः सुचेष्टितम् । अन्यन्कि ते प्रवक्ष्यामि पृच्छयतां तद्वदाम्यहम्४२
उज्ज्वल उवाचकथं सा मुच्यते शोकान्महादुःखादिस्व मे । मा स्याञ्च कीदृशी बाला महादुःखेन पीडिता ४३ तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति । एतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि ॥ ४४ कथं सा लभते मोक्षं तं चोपायं वदस्व मे । एकाकिनी महाभागा महारण्ये परोदिति ॥ ४५
विष्णुरुवाचपुत्रवाक्यं महच्छत्वा क्षणमेकं विचिन्त्य सः । प्रत्युवाच महाप्राज्ञः कुञ्जलः पुत्रकं प्रति ॥ ४६ शृणु वन्स महाभाग सत्यमेतद्वदाम्यहम् । पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम् ॥ नियेक्त्वे न च मे ज्ञानं नष्टं संपति पुत्रक ॥ अस्य वृक्षस्य सङ्गाच्च प्रयतस्य महात्मनः । वायाश्च प्रसादेन विष्णाश्चैव प्रेसादतः॥ ४८ येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते(?) । उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम् ॥ ४९ यास्यते कल्मपान्मुक्ता यथा हेम हुताशनात् । शुद्धं च जायते वत्स सङ्गाह्नः स्वरूपवतं ॥ ५० हरेानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः । जपाव्रताद्यथा पापं प्रशमं याति नान्यथा ॥ ५१ [*मदं त्यजति नागेन्द्रो भयात्सिहस्य वै यथा]। नामोच्चारण [' कृष्णस्य तत्पयाति हि किल्बिषम् तेजसा वैनतेयस्य विषहीना इवोरगाः । ब्रह्महत्यादिकाः पापाः प्रशमं यान्ति नान्यथा ॥ ५३ नामोच्चारेण ] तत्पापं चक्रपाणेः प्रयाति वै । यदा नामशतं पुण्यमघराशिविनाशनम् ॥ सा जपेत्सुस्थिरा भूत्वा कामक्रोधविजिता ॥ सर्वेन्द्रियाणि संयम्य त्वात्मज्ञानेन गोपयेत् । तस्य ध्यानं प्रविष्टा सा एवंभूता समाहिता ॥ ५५ सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च । तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥ ५६
४७
* एतचिहान्तर्गत: पाठो ड. पस्तकस्थः ।। एतचिहान्तगतः पाठः क. ख. घ. ड. च. छ. स.ट...द. परतकस्थः ।
१ क. ख. च. झ. ड. च । पर्व संपजितः सिद्धः शुद्वेनापि सुचेतसा । इ. ह. च । पूर्व संपूजितः सिद्धस्तया पुण्य
।। २ क. ख. हु. च. छ. स. इ. १. स्य कर्मविपाकोऽयं प्रा। ३ इ. "कन्याऽभवद्वरा।पा। ४ म. वैषम्य सा गताऽरण्ये पापभोगात्सप। ५ ड. तेऽभीष्टं त । ६ क. ख. घ. इ. च. छ. म. ट. ठ. द. सत उवाच। छ. झ. 'प्य स्मृतिभ्रंशमभन्मम । ति । ड. 'प्य स्मृतिभ्रंशश्च मेऽभवत् । ति । ङ. द. प्य बुद्धिभ्रंशमभून्मम । ति । ८ क. ख. तु. च. छ. झ. 'स्य देवप्रमहाच प्रणवस्य । ९ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. द. महात्मनः । १.१.त। त्रातुध्यो ।