________________
ܕܘܠܐ
८६ षडशीतितमोऽध्यायः ] पद्मपुराणम् । अस्या विवाहकाले तु चित्रसेनो दिवं गतः । अस्यास्तु कीदृशं कर्म भविष्य तब्रुवन्तु मे ॥५८
ब्राह्मणा ऊचुःविवाहो जायते राजन्कन्यायास्तु विधानतः । पतिर्मृत्यु प्रयात्यस्यो नो चेत्सङ्ग करोति च ॥५९ महाव्याध्यभिभूतश्च त्यागं कृत्वा प्रयाति वा । प्रत्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ॥ ६० उद्वाहितायां कन्यायामुद्वाहः क्रियते बुधैः । न स्याद्रजस्वला यावदन्येष्वपि विधीयते ॥ विवाहं तु विधानेन पिता कुर्यान संशयः॥ एवं राजा समादिष्टो धर्मशास्त्रार्थकोविदः । विवोहार्य समायात इन्द्रप्रस्थं द्विजोत्तमैः॥ ६२ दिवोदासः मुधर्मात्मा द्विजानां च निदेशतः । विवाहार्थ महाराज उद्यम कृतास्तदा ॥ ६१ पुनर्दत्ता तदा तेन दिव्यादेवी द्विजोत्तमाः । रूपसेनाय पुण्याय तस्मै राञ महात्मने ॥ मृत्युधमे गतो राजा विवाहस्य समीपतः॥ यदा यदा महाभागो दिव्यादेव्याश्च भूमिपः । चक्रे विवाहं तद्भर्ता म्रियते लग्नकालतः ॥ ६५ एकविंशतिभर्तारः काले काले मृतास्तदा । ततो राजा महादुःखी संजातः ख्यातविक्रमः॥५६ समालोच्य समाहूय मत्रिभिः सह निश्चितः । वयंवरे तदा बुद्धिं चकार पृथिवीपतिः ॥ ६७ प्लक्षद्वीपस्य राजानः समाहृता महात्मना । स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः॥ ६८ तस्यास्तु रूपं संश्रुत्य राजानो मृत्युनोदिताः। संग्राम चक्रिरे मूढास्ते मृताः समराङ्गणे ॥ एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम् ॥ दिव्यादेवी सुदुःखार्ता गता साऽचलकन्दरम् । रुरोद करुणं बाला दिव्यादेवी मनस्विनी ७० एवं तात मया दृष्टमपूर्व तत्र वै तदा । तन्मे सुविस्तरं तावदस्याः कथय कारणम् ॥ ७१ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनोपाख्याने पश्चाशीतितमोऽध्यायः ॥ ८५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७२४६
अथ षडशीतितमोऽध्यायः ।
कुञ्जल उवाचतस्यास्तु चेष्टितं वत्स दिव्यादेव्या वदाम्यहम् । पूर्वजन्मकृतं सर्व त्वं मे निगदतः शृणु ॥ १ अस्ति वाराणसी पुण्या नगरी पापनाशिनी । तस्यामास्ते महामाज्ञः सुवीरो नाम नामतः॥ वेश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः॥ तस्य भार्या महामाज्ञ चित्रा नाम शुचिस्मिता । कुलाचारं परित्यज्य मनाचारेण वर्तते ॥ १ न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते । धर्मपुण्यविहीना तु पापमेव समाचरेत् ।। ४ भर्तारं कुत्सते नित्यं नित्यं च कलहपिया । नित्यं परगृहे वासो भ्रमते सा गृहे गृहे ॥ ५ परच्छिद्रं सदा पश्येत्सदों दुष्टा च प्राणिषु । साधुनिन्दारता दुष्टा बहुहास्यकरी सदा ॥ ६
१५. ठ. 'स्यास्तावद्यागं क'। ड. 'स्यास्तावत्त्यागं क। २ ते । तस्माद्वजस्व कन्यायाश्चान्यः पतिर्विधी । ३ ङ. छ अनुद्वाहितायां । ४ इ. धैः । तस्यां रजस्वलायां च अन्यः पतिर्विधी । ५ क. ब. घ. अ. च. छ.... ढ. वाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः । दि । ६ ड. 'हसमयेऽपि सः । य। ०३. द. सुविश्रुता । ८ घ. ट. ठ. इ. रोग्या वृत्या । उ.द.द्रिकृत्या । ९घ. ठ, ड, दाऽतुष्टा । १.८. रुष्टा।