SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ८४ चतुरशीतितमोऽध्यायः पद्मपुराणम् । देववृन्दैः समाकीर्ण ययातिनहुषात्मजः । प्रविवेश पुरं दिव्यं सर्वदाहविनितम् ॥ ददर्श सर्वक्लेशनं नारायणमनामयम् । वितानरुपशोभं तं सर्वाभरणशोभितम् ।। पीतवस्त्रं जगनाथं श्रीवत्साई महागतिम् । वैनतेयसमारूढं श्रिया युक्तं परात्परम् ॥ सर्वेषां देवलोकानां यो गतिः परमेश्वरः । परमानन्दरूपेण कैवल्येन विराजते ॥ सेव्यमानं महालोकैः सुपुण्यैर्वैष्णवैहरिम् । देववृन्दसमाकीर्ण गन्धर्वगणसेवितम् ॥ अप्सरोभिर्महात्मानं दुःखक्लेशापहं प्रभुम् । नारायणं ननामाय स्वपल्या सह भूपतिः ।। ते नेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ।। गता ये वैष्णवाः सर्वे राज्ञा सह महामते । पादाम्बुजव्यं तस्य नेमुर्भक्त्या महामते । प्रणमन्तं महात्मानं राजानं दीसतेजसम् । तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत । वर वरय राजेन्द्र यत्ते मनसि दुर्लभम् । तत्ते दामि न संदेहो मद्भक्तोऽसि महामते ॥ राजोवाचयदि तुष्टोऽसि देवेश मम वै मधुसूदन । दासत्वं देहि सततमात्मनश्व जगत्पते । विष्णुरुवाचएवमस्तु महाभाग मम भक्तो न संशयः । मम लोके त्वया राजस्थातव्यं त्वनया सह ॥ ७७ एवमुक्तो महाराजो ययातिः पृथिवीपतिः। प्रसादात्तस्य देवस्य विष्णुलोकं प्रभासितम् ।। निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने पितृतीर्थ ययातिचारने ययातिस्वर्गारोहणं नाम व्यशीतितमोऽध्यायः ॥३॥ आदितः श्लोकानां समथ्यङ्काः-७१५५ ७८ अथ चतुरशीतितमोऽध्यायः । सुकर्मोवाचएतत्ते सर्वमाख्यातं चरितं पापनाशनम् । पुत्राणां तारकं दिव्यं बहुश्रेयःप्रदायकम् ॥ १ प्रत्यक्षं दृश्यते लोके ययातिचरितं शुभम् । राज्यं च पुरुणा प्राप्तं स्वर्गतिं प्राप्तवान्गुरुः ॥ २ पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः। [*पुत्राणां तारकं पुण्यं यशस्य धनधान्यदम् ॥३ [' शापयुक्ताविमो चोभी गुरुश्च यदुरेव च ] । पितृमातृसमं नास्ति अभीष्टफलदायकम् ॥ ४ [*साभिलाषेण भावेन पिता पुत्रं समायेत् । माता च पुत्र पुत्रेति तस्य पुण्यफलं शृणु ॥ ५ समाहूतो यदा पुत्रः प्रयाति मातरं प्रति । यो याति हर्षसंयुक्तो गङ्गाम्नानफलं लभेत् ॥ ६ पादप्रक्षालनं यश्च कुरुते च महायशाः । सर्वतीर्थफलं भुङ्क्ते प्रसादादुभयोः सुतः] ॥ अगसंवाहनाचाथ अश्वमेधफलं लभेत् । भोजनाच्छादेनैश्चैव गुरू च परिपोषयेत् ॥ * एतचिहान्तर्गतः पाठः क.ख. ड. च. छ. झ. द. पुस्तकस्थः । । एतानहान्ता समझ पस्तकस्थः । एतमिहान्तर्गतः पाठःट. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ङ. च. झ. ड. द. पुस्तकस्थः । १४. र्वक्लेशवि । २ क. ख. घ. कु. च. छ. झ. ट. ड. द. विमाने' । ३१. सर्ववर्ण सुसे। ४ क. स्व. च. रोमिः समाकीर्ण । ५ क. ख. . च. छ. . १. श्रीकृष्ण उवाच । ६ क. ख. इ. च. छ... द. प्रसाधितम् । ७क. ख. च. 'हुदेयप्र। ८ इ.तृतीर्थप्रसादेन शापाचैव त । ९ इ. इ. 'दननानगं यः पोषयेत्सुतः । ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy