________________
२९६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवमुक्तः शिवेनापि ययातिर्हरिवल्लभः । भक्त्या प्रणम्य देवेशं शंभुं नमितकंधरः॥ ३८ एतत्सत्यं महादेव खयोक्तमिह सांप्रतम् । युवयोरन्तरं नास्ति एका मूर्तिस्त्रिधाऽभवत् ॥ ३९ वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम् । एवमस्तु महाराज गच्छ लोकं च वैष्णवम् ॥४० समादिष्टः शिवेनापि प्रणम्य च शिवामुमाम् । पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः॥ ४ नृत्यमानास्ततस्ते तु पुरतस्तस्य भूपतेः । शशशब्दैस्तथा वाद्यैर्घण्टानादैः सुपुष्कलैः॥ ४२ अप्सरोभिर्युतो राजा पूज्यमानोऽथ किन्नरैः । मुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदः॥ ४३ गायन्ति पुरतस्तस्य गन्धर्वा गीततत्पराः । ऋषिभिर्देववृन्दैश्च स्तूयमानः समन्ततः ॥ ४४ अप्सरोभिः सुरूपाभिः सेव्यमानः म नाहुपिः । गन्धर्वैः किन्नरैः सिद्धेश्चारणैः पुण्यसंयुतैः ४५ साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा । रुद्रेश्वाऽऽदित्यवर्गश्च लोकपालदिंगीश्वरैः ॥ ४६ स्तूयमानो महाराजस्त्रलोक्येन समन्ततः । ददर्श वेष्णवं लोकमनापम्यमनामयम् ॥ विमानैः काञ्चनै राजा सर्वशोभासमाकुलैः ॥ हंसकुन्देदुधवलविमानैरुपशोभितम् । प्रासादेः शनशोभेश्च मेरुमन्दरसंनिभैः ॥ शिखरैरुल्लसद्भिस्तु स्वयॊमहाटकान्वितैः । कलशः शोभमानश्च शोभते सुपुरात्तमम् ॥ तारागणैर्यथाऽऽकाशं तेजःश्रिया प्रकाशन । प्रज्वलत्तेजज्वालाभिर्लोचनरिव लोकन ॥ नानारत्नैहरेलोको हसते दशनैरिव । समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान ॥ ध्वजव्याजेन राजेन्द्रचलिताः सुपल्लवैः । श्वसनान्दोलितेस्तैश्च ध्वजाग्रेश्च मनोहरैः ॥ ५२ हेमदण्डैश्च घण्टाभिः सर्वत्र समलंकृतम् । सूर्यतेजःप्रकाशश्च गोपुराट्टालकैः पुनः ॥ गवाक्षेर्जालमालेश्च वातायनैर्महागुणैः । प्रतोलीभिः प्रकाशेत प्राकारहॅमरूपकैः ॥ तोरणैः सपताकाभिर्नानाशब्दैः सुमङ्गलैः । कलशाग्यश्चक्रविम्वै रविविम्बसमप्रभः ॥ सुशोभनैः स्यमन्तैश्च नीलाम्बुदसमप्रभैः । दण्डच्छत्रसमाकीर्णः कलशेरुपशोभितम् ।। पादकालाम्बुदाकारैर्मन्दिरेरुपशोभितम् । कलशैः शोभमानस्तक्षेद्योरिव भूतलम् ॥ दण्ड जालपताकाभिक्रक्षजालसमप्रभः । तादृशैः स्फाटिकाकारैः कान्तिखण्डेन संनिभैः ।। हेमप्रासादसंबाधैर्नानाधातुमयस्ततः ॥ विमानरर्बुदसंख्यैः शतकोटिसहस्रकैः । सर्वभोगयुतैस्तैश्च शोभमानं हरेर्गृहम् ॥ यः समाराधितो देवः शङ्खचक्रगदाधरः। सुप्रसादात्ततस्तेषु निवसन्ति गृहेषु च ॥ सर्वपुण्येषु दिव्येषु दिव्योपु च मानवाः । वैष्णवाः पुण्यकर्तारो निर्धूताशेपकल्मपाः ॥ ६१ एवंविधगृहैः पुण्यैः शोभितं विष्णुमन्दिरम् । नानाः समाकीर्णवनेश्चन्दनशोभितः ॥ ६२ सर्वकामफले राजन्सर्वत्र समलंकृतम् । वापीकृपतडागेश्च सारसैरुपशोभितम् ।। हंसकारण्डवाकीर्णेः पद्मकहलारकोत्पलैः । शतपत्रेर्महापत्रः पद्मोत्पलविराजितैः ॥ ६४ कनकोत्पलवर्णैश्च सरोभिश्च विराजते । वैकुण्ठं सर्वशोभाढ्यं देवोद्यानरलंकृतम् ॥ ६५ दिव्यशोभासमाकीर्ण वैष्णवैरुपशोभितम् । वैकुण्ठं ददृशे राजा मोक्षस्थानमनुत्तमम् ॥ ६६
१ क. ख. घ. ह. च. छ झ. ट. ड. ढ. पृथ्वीवासम' । २ क. ख. ड. च. छ. झ. ह. ढ. 'शब्दैः सुपापंन्नैः सिंहनादैश्च पु । ३ ड. 'क्ये तु समन्ततः । ४ इ. छ. ट. सुभोगैः शतकक्षश्च निर्जलाम्बुदसनिभैः । इ. 'सुशोभैः शतकुन्देश
शरदबुदसंनिभैः । ५ क. ख. च. भूपते। ङ. छ. ४. शोभते । ६ क.ख. ड. च. छ. झट. ड, ढ, 'भिरिन्द्रनील । घ, ड. 'भिरिन्दुनील' । ७क. ख... च, छ. स. ड. द. 'न्तिशलेन्दुसं। ८ ह. "नैरिन्दुसंकाशैःश ।