________________
२९८ महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेपृथ्वीदानस्य यत्पुण्यं तत्पुण्यं तस्य जायते । सर्वतीर्थमयी गङ्गा तथा माता न संशयः ॥ ९ बहुपुण्यमयः सिन्धुर्यथा लोके प्रतिष्ठितः । अस्मिन्नेव पिता तद्वत्पुराणाः कवयो विदुः॥ १० शंसते कोशते यस्तु पितरं मातरं पुनः । स पुत्रो नरकं याति बहुदुःखप्रदायकम् ॥ ११ मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत् । स पुत्रो नरकं याति वेदनां प्रामुयाध्रुवम् ॥ १२ कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः । निष्कृतिस्तस्य नो दृष्टा पुराणैः कविभिः कदा ॥१३ एवं मत्वा त्वहं विप्र पूजयामि दिने दिने । मातरं पितरं भक्त्या पादसंवाहनादिभिः॥ १४ कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम । तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल ॥ १० तेन मे परमं ज्ञानं संजातं गतिदायकम् । एतयोश्च प्रसादेन संमारे परिवर्तते ॥ १६ ये विप्र भक्तिं कुर्वन्ति मानवा भुवि मंस्थिताः। अत्रस्थस्तदहं जाने अधिस्वर्गे प्रवर्तते ॥ [*नागानां तु इहस्थोऽपि चारं जानामि पिप्पल ] ॥ एतयोश्च प्रसादेन ज्ञानं मम प्रदृश्यताम् । गच्छ विद्याधर श्रेष्ठ भवानर्चतु माधवम् ॥ १८
विष्णुरुवाच -- एवं संचोदितस्तेन पिप्पलो हि स्वकर्मणा । अनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ । सुकर्मा सोऽपि धर्मात्मा गुरुं शुश्रूषते पुनः ॥ एतत्ते सर्वमाख्यातं तीर्थयात्रानुगं मया । अन्यन्कि ते प्रवक्ष्यामि वद वेन महामते ॥ २० इति श्रीमहापुराण पाद्म भूमिखण्डे वनोपाग्याने मातापितृतीर्थमाहात्म्यवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७१७५
अथ पञ्चाशीतितमोऽध्यायः ।
वेन उवाचभगवन्देवदेवेश प्रसादाच्च मम त्वया । भार्यातीर्थ समाग्व्यानं पितृतीर्थमनुत्तमम् ॥ १ मातृतीर्थ हृषीकेश बहुपुण्यप्रदायकम् । प्रसादसुमुग्वा भूत्वा गुरुतीर्थ वदस्व में ॥
विष्णुरुवाच कथयिष्याम्यहं राजगुरुतीर्थमनुत्तमम् । सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम् ॥ ३ [ शिष्याणां हि परं पुण्यं धर्मरूपं सनातनम् । एवं तीर्थ परं ज्ञानं प्रत्यक्षफलदायकम् ॥ ४ यस्य प्रसादादाजेन्द्र इहैव फलमश्नुते । परलोकसुखं भुङ्क्ते यशःकीर्तिमवाप्नुयात् ॥ प्रसादात्तस्य राजेन्द्र गुरो[*श्चैव महात्मनः । प्रत्यक्षं दृश्यते शिप्यत्रैलोक्यं सचराचरम् ॥ ६ व्यवहारं च लोकानामाचारं नृपनन्दन । विज्ञानं विन्दते शिप्यो मोक्षं चैव प्रयाति च ] ॥ ७
__* एतच्चिदान्तर्गतः पाठो ड. द. पुस्तकस्थः । + एतच्चिद्वान्तर्गतः पाटो ङ. छ. झ. . ड. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ह. पुस्तकस्थः । । एतदने क. ख. घ. इ. च. छ. स. ८. उ. ढ. पुस्तके वय मतनः पाठोहश्यते 'शिष्यः प्रकाशमद्योतैरुपदेशमहामते' इति ।
१. प्राशते । २ क. ख. घ. ड. च. छ. झ. ट. ठ. ट. नित्यं भक्त्या नमितकन्धरः । कृ'। ड. 'रं चाहूं भक्त्या नमितकन्धरः । कृ' । ३ . छ. स. ढ. सादाच त्रैलोक्यं मम वश्यताम् । ४ क. ख. घ. च. छ. ट. ठ. ड. आमन्त्र्य । ५. द. पितृतीर्थानुगं । ६ क. ख. घ. ङ, च. छ. स. ट. ट. ड. द. श्रीभगवानुवाच ।