________________
२९४
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
२२
नियतात्मा भवस्व त्वं मा गच्छ मृगयां सुत । विश्वासस्तु त्वया त्याज्यः स्त्रीषु कोशे बले रिपौ पोत्राणां चैव सर्वेषां बैलानां संग्रहं कुरु । यज्ञैर्यज हृषीकेशं पुण्यात्मा भव सर्वदा ॥ प्रजानां वाञ्छितं सर्वमर्पयस्व दिने दिने । प्रजासौख्यं [*मकर्तव्यं प्रजां पोषय पुत्रक ।। २३ स्वीयवंशः ] प्रकर्तव्यः परदारेषु मा कृथाः । मतिं दुष्टां परस्त्रेषु रिपूणां बलमेव च ॥ [*चिन्तयस्व सदा वत्स मद्वाक्ये निरतो भव ।
२४
२७
वेदानां हि सदा चिन्ता शास्त्राणां हि च सर्वदा । कुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव २५ संतुष्टः सर्वदा वत्स स्वशय्यानिरतो भव । गजाभ्यासस्तु कर्तव्यः स्यन्दनस्य च सर्वदा ] ||२६ एवमादिश्य तं पुत्रमाशीर्भिरभिनन्द्य च । स्वहस्तेन परिस्थाप्य स्वासने नृपसत्तमः ॥ स्वां जरां तु समाश्रित्य दत्त्वा तारुण्यमस्य च । गन्तुकामस्तदा स्वर्ग ययातिः पृथिवीपतिः ।। २८ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने पिटतीर्थे ययातिचरिते अशीतितमोऽध्यायः ॥ ८२ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ७०७७
अथ त्र्यशीतितमोऽध्यायः ।
सुकर्मोवाच
समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः । हर्षेण महताऽऽविष्ट इदं वचनमब्रवीत् ॥ इन्द्रलोकं ब्रह्मलोकं शिवलोकं ततः परम् । वैष्णवं लोकपापनं प्राणिनां गतिदायकम् ॥ व्रजाम्यहं न संदेहो नया सह सत्तमाः ॥
२
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राचैव प्रजा मम । सकुटुम्बैः सुखेनापि स्थातव्यमाज्ञयैव हि ॥ ३ पुरुरेष महाबाहुर्भवतां प्रतिपालकः । [*स्थापितोऽस्ति मया लोका राजा धीरः सदण्डकः ] ॥४ एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् । श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम ।। धर्ममेव परिख्यातं न दृष्टं केन वै पुरा । [ दृष्टोऽस्माभिरसौ धर्मो दशाङ्गः सत्यवल्लभः ] ॥ सोमवंशसमुत्पन्नो नहुषस्य महागृहे । हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः ।। ज्ञानविज्ञानसंपन्नः पुण्यानां च महानिधिः । गुणानां हि महाराज आधारः सत्यपण्डितः ।। ८ कुर्वन्ति च महाधर्म सत्यवन्तो महौजर्सः । नाधिकं दृष्टमस्माभिर्भवंतः कामरूपिणः ॥ भवन्तं धर्मकर्तारमीदृशं सत्यवादिनम् । कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः ॥ यत्र त्वं तत्र च वर्यं सुखं वा दुःखमेव वा । नरकेऽपि भवान्यत्र वयं तत्र न संशयः ॥ किं दारैर्घनभोगैश्च किं चैव जीवितेन च । त्वां विनाऽपि महाराज तेन नास्त्यत्र कारणम् ॥ त्वयैव सह राजेन्द्र वयं यास्याम नान्यथा ॥
1
१० ११
१२
६
6
* एतचिहान्तर्गतः पाठो डपुस्तकस्थः । * एतच्चिहान्तर्गतः पाठो डपुस्तकस्थः । * एतच्चिद्वान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ठ. ड. पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठः क. ख. ङ. छ. झ. ट. ठ. ८. पुस्तकस्थः ।
१ घ. ठ. ढ. पत्राणां २ क. ख. ङ. च. ङ. झ ट ड ढ कलानां । घ. ज. झ. फलानां । ३ घ ङ. छ. ट. ठ. ड. द. नां कण्टकान्सर्वान्मदय ं । ४ क. ख. घ ड च छ. झ ट ठ ड ढ प्य करे दत्तं च स्वायुधम् । स्वां । ५ घ. ट. ठ. धर्मः कृशा । ६८. सः । तद्धर्मे दृ । ७क ख. घ. ङ. च. छ. झ ट ठ ड द विन्तं कामरूपिणम् । भ' । ८ क. ख. घ. ङ. च. छ. झ. ट. ट. ड. ड. यं नो सुखं पुण्यमेव च । न' ।