________________
८२ यशीतितमोऽध्यायः ] पद्मपुराणम् । पर्व वै देवराजेन मदर्थे दूत उत्तमः । मातालिः प्रेपितः पुण्यो न कृतं तस्य तद्वचः॥ ६३ तस्य कर्मविपाकोऽयं दृश्यते सांप्रतं मम । इति चिन्तापरो भूत्वा दुःखेन महताऽन्वितः ॥ ६४ यदाऽस्या हि वचः प्रीत्या न करोमि च सर्वथा । सत्य[*धर्मावुभावेतौ यास्यतस्तौ न संशयः६५ सदृशं च समायातं यदृष्टं मम कर्मणा । भविष्यति न मंदेहो] दैवो हि दुरतिक्रमः ॥ ६६ एवं चिन्तापरो भूत्वा ययातिः पृथिवीपतिः। कृष्णं क्लेशापहं देवं जगाम शरणं हरिम् ॥ ६७ ध्यात्वा नत्वा ततः स्तुत्वा मनमा मधुसूदनम् । त्वामहं शरणं प्राप्तस्त्राहि मां कमलाप्रिय ॥ ६८ इति श्रीमहापुगणे पाद्म भूमिखण्डे वेनोपाख्याने पितृतीर्थे ययातिचरित एकाशीतितमोऽध्यायः ॥ ८१ ॥
आदितः श्लोकानां समथ्यङ्काः-७४०९
अथ दाशीतितमोऽध्यायः ।
सुकर्मोवाचएवं चिन्तयते यावद्राजा परमधार्मिकः । तावत्पोवाच सा देवी रतिपुत्री वरानना ॥ १ किं त्वं चिन्तयसे गम्त्वमद्यैव महामने । प्रायेणापि स्त्रियः मर्वाश्वपलाः स्युन संशयः॥ २ नाहं चापल्यभावेन त्वामेवं विनियोजये । नाहं हि कारयाम्यद्य भवत्पार्थ नृपोत्तम ॥ ३ अन्याः स्त्रियो यथा लोके चापल्याचोदयन्ति च । अकार्य गजगजेन्द्र मोहाल्लोभाच्च लम्पटाः॥ लोकानां दर्शनायेव जाता श्रद्धा ममोरसि । देवानां दर्शनं पुण्यं दुर्लभं हि समानुपैः ॥ ५ तेषां च दर्शनं राजेन्कारयामि वदस्य मे । दोपपापकरं यत्तु मन्मङ्गादिह यद्भवेत् ॥ ६ कथं चिन्तयसे दुःग्वं यथाऽन्यः प्राकृतो जनः । महाभयाद्यथा भीना माहर्गर्भे गतो यथा ।। ७ त्यज चिन्तां महाराज गन्तव्यं हि त्वया दिवि । यनोदेशन दुःखं तु नन्न कार्य मया कदा ॥८ एवमुक्तस्तया राजा तामुवाच वगङ्गनाम् । चिन्तितं यन्मया देवि तन्मे त्वं शृणु सांप्रतम् ॥ ९ मानभङ्गा मया दृष्टो मयेव चाऽऽत्मनः प्रिय । मयि स्वर्ग गते कान्त प्रजा दीना भविष्यति ॥१० त्रासयिप्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाम् । न्वया सार्धं प्रयास्यामि स्वर्लोकं च वरानने।। एवमाभाप्य तां राजा समाहृय सुतोत्तमम् । पुरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् ॥ १२ [ एह्येहि सर्वधर्मज्ञ धर्म जानासि निश्चितम् ] । ममाऽऽज्ञया हि धर्मान्मन्धर्मः संपालितस्त्वया॥ जरा मे दीयतां तान तारुण्यं गृह्य चाऽऽत्मनः ॥ राज्यं कुरु ममेदं त्वं सकोशवलवाहनम् । आममुद्रं प्रभुक्ष्व त्वं वसुपूर्णा वसुंधराम् ॥ १५ मया दत्तां महाभाग सग्रामवनपत्तनाम् । प्रजानां पालनं पुण्यं कर्तव्यं मर्वदा त्वया ॥ १६ दुष्कृतां शासनं नित्यं साधनां प्रतिपालनम् । कर्तव्यं च त्वया तान धर्मशास्त्रप्रमाणतः॥ १७ ब्रह्मण्यन प्रभावेन विधिदृष्टेन कर्मणा । भक्तानां पालनं कार्य यस्मात्पूज्या जगत्रये ॥ १८ पञ्चमे सप्तमे घने कोशं पश्य विपश्चित । कार्यपां नित्यदा पूजा प्रसाद्य धनभाजनैः॥ १९ [*चारचक्षुर्भवस्व त्वं नित्यं दानरतो भव ।मा भव वं रतः शत्री सदा गोप्यस्तु पण्डितैः२०
१४
एतचिहान्तर्गतः पाठः क.ख. इ.च. छ. झ. ड.. पुस्तकस्थः ।। एतचिहान्तगतः पाठः क.ख.प. ड.च. छ..ट.ठ. इ. द.पुस्तकस्थः । एतचिहान्तर्गत: पाट: छ. झ. पुस्तकस्थः ।
१ छ. जन्वर । २ इ. छ. झ. ड. द गर्ने ग। ३ ड. द. येन ते भवते दुःखं त । ४ क. ख. ङ. च. छ. ड. ढ. रत्नपूर्णा । ५ छ. स. ट. 'त । बलं च नित्यं संपज्यं प्रसादध । ६ ड. द. व । भवस्व नियता मन्त्रः स।