________________
२८०
७८ अष्टसप्ततितमोऽध्यायः ] पद्मपुराणम् ।
ययातिरुवाचआगता नर्तकाः पूर्व पुरे मे नाट्यवर्तनाः। तेभ्यो मे कामसंदोहः संजातो मोह ईशः॥ ८ जरया व्यावृतः कायो मम संक्लिष्टमानसम् । संबभूव सुतश्रेष्ठाः कामेन च समाकुलम् ॥ ९ काचिदृष्टा मया नारी दिव्यरूपा वरानना । मया संभाषिता पुत्राः किंचिनोवाच मानिनी १० विशाला नाम तस्याश्च सखी चारुविलक्षणा । सा मामाह शुभं वाक्यं सर्वसौख्यप्रदायकम् ११ जराहीनो यदा स्यास्त्वं तदा ते मुप्रियं भवेत् । एवं मम कृते वाक्यं तयोक्तं हि शिवागमम् ॥१२ मया जरापनोदार्थ त्वदग्रे समुदाहृतम् । एवं ज्ञात्वा प्रकर्तव्यं यत्सुखं हि मुपुत्रकाः॥ १३
तुरुरुवाचशरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः । धर्मश्च क्रियते राजशरीरेण विपश्चिता ॥ १४ पित्रोः शुश्रूषणं कार्य पुत्रैश्चापि विशेषतः । न च यौवनदानस्य कालोऽयं मे नराधिप ॥ १५ प्रथमे वयसि भोक्तव्यं *विषयं मानवैर्नृप । इदानीं तन्न कालोऽयं वर्तते तव सांप्रतम् ॥ १६ जरां तां च प्रदत्त्वा वै पुत्रे तात महशम् । पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम् ॥१७ तस्माद्वाक्यं महाराज करिष्ये नैव ने ह्यहम् । एवमाभाष्य तु नृपं तुरुज्येष्ठः सुतस्तदा ॥ १८ तुरोर्वाक्यं ततः श्रुत्वा क्रुद्धो राजाऽभ्यभाषत । तुरुं शशाप धर्मात्मा रोषेणारुणलोचनः ॥ १९ अपध्वस्तस्त्वया देशो ममैवं पापचेतन । तस्मात्पापी भवस्व त्वं सर्वधर्मबहिष्कृतः ॥ २० शिवशास्त्रविहीनश्च वेदवेदाङ्गवर्जितः । सर्वाचारविहीनस्त्वं भविष्यसि न संशयः ॥ २१ ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः । चण्डकर्मप्रकर्ता त्वं भविष्यास नराधमः॥ २२ मुरालीनक्षुधः पापी गोनश्चैव भविष्यसि । दुष्कर्मा मुक्तकक्षश्च ब्रह्मद्वेष्टाऽशिवाकृतिः॥ २३ परदाराभिगामी त्वं महादुष्टश्च लम्पटः । सर्वभक्षश्व दुर्मेधाः सदा त्वं च भविष्यसि ॥ २४ सगोत्रां रमसे नारी सर्वधर्मप्रणाशकः । पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि ॥ २५ तव पुत्राश्च पौत्राश्च ईदृशाश्च न संशयः । भविष्यन्ति पुण्याश्च मच्छापकलुषीकृताः॥ २६ एवं तुरुं स शप्त्वा वे यदुं पुत्रमथाब्रवीत् । जरां वे धारयस्वेह भुइक्ष्व राज्यमकण्टकम् ॥ २७ [' बद्धाञ्जलिपुटो भूत्वा तदा राजानमब्रवीत् ॥
२८ यदुरुषाच[*जराभारं न शक्नोमि वोढुं तात कृपां कुरु । शीतमध्वा कदनं च वयोतीताश्च योषितः॥ मनसः प्रातिकूल्यं च जरायाः पञ्च हेतवः ] ॥
२९ जैराभावं न शक्नोमि वयसि प्रथमे नृप । कः समर्थो हि वै धर्तुं क्षम तात ममाधुना ॥. ३० अथ क्रुद्धो महाराजो यदुं चापि शशाप ह । राज्यहीनो हि ते वंशः कदाचिद्वै भविष्यति ॥३१ काले त्वं तेजसा हीनः क्षत्रधर्मविवर्जितः । भविष्यसि न संदेहः संक्रोशनपरः स्वयम् ॥ ३२ ____ * एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. स. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. र. ठ. इ. द. पुस्तकस्थः । * एतमिहान्तर्गतः पाठः क. ख. ड. च. छ. स. ढ. पुस्तकस्थः ।
१ क.ख. च. 'तः । चिरायत्ववि। ङः ढ. 'तः । शिखया त्ववि। २ छ.स. शिरसा त्वं वि। क.ख. घ... च. छ. स. ट. ठ. ह. द. 'दशास्त्रविव' । ४ ट. 'सि । दुःखकर्माऽप्यदत्तश्च ब्रह्मद्वेष्टा शिवाहतिः । इ. स. . सि । दुखमाँ मुक्तकच्छा ब्रह्मद्वेष्टा निराकृतिः । ५ ङ, च. छ.स. ढ. जरादुःखं । क. ख. घ. ङ. च. छ. स. ए.3.3. ति। बलते. जसमाहि। ७क. ख. र. च. छ. स. द. 'देहो मच्छासनपराङ्मुखः।य।