________________
२८६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेयदुरुवाचनिर्दोषोऽहं महाराज कस्माच्छप्तस्त्वयाऽधुना । दयां कुरु सुदीनस्य प्रसादसुमुखो भव ॥ ३३
ययातिरुवाचमहादेवः कुले ते वै स्वांशेनापि हि पुत्रक । करिष्यति विसृष्टिं च तदा पूतं कुलं तव ॥ ३४
यदुरुवाचशतः पुत्रो महाराज विनिर्दोषः पितस्त्वया । अनुग्रहो दीयतां मे यदि वै वर्तते दया ॥ ३५
ययातिरुवाचयो भवेच्छेष्ठपुत्रश्च पितुर्दुःखाभिहारकः । राज्यभोगं स वै भुङ्क्ते भारवोढा भवेत्स हि ॥ ३६ त्वया धर्म न प्रवृत्तं अभाष्योऽसि न संशयः। भवता नाशिताऽऽज्ञा मे मैया दण्डेन पातितः॥३७ तस्मादनुग्रहो नास्ति यथेष्टं तत्तथा कुरु ॥
यदुरुखाचयस्मान्मे नाशितं राज्यं वंशश्चैव त्वया नृप । तस्मादृष्टो भविष्यामि तव वंशपतिर्नुप ॥ ३८ तव वंशे भवितारो नानाभेदा नृपास्तु ये । तेषां ग्रामांश्च देशांश्च श्रियं रत्नानि यानि वै ।। ३९ भोक्ष्यन्ति च न संदेहो अतिचण्डा महाबलाः । मम वंशसमुद्भतास्तुरुष्का म्लेच्छरूपिणः॥ १० त्वया ये नाशिताः सर्वे शप्ताः शापेश्च दारुणः । एवमाभाष्य राजानं यदुः क्रुद्धा नृपं तदा॥४१ अथ क्रुद्धो महाराजः पुनश्चेनं शशापह । मत्प्रजानाशकाः सर्वे वंशजास्ते च वे शृणु ॥ ४२ यावचन्द्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः । तावन्सर्वे प्रपच्यन्ते नरके चैव रोरवे ॥ ४३ कुंरुं दृष्ट्वा ततो बालं क्रीडमानं सुखंकरम् । शर्मिष्ठातनयं राजा नायाचत स्तनंधयम् ॥ ४४ शिशुं ज्ञात्वा परित्यक्तः कुरुस्तेनैव वै तदा । शमिष्टायाः परं पुत्रं पुरुंच जगतीश्वरः॥ ४५ तमाह च समाहूय जरा मे गृह्यतां सुत । भुक्ष्य राज्यं मयादत्तं सुपुण्यं हतकण्टकम् ॥ ४६
पुरुरुवाचराज्यं दैवेन भोक्तव्यं पित्रा भुक्तं तथा तवं । तवाऽऽदेशं करिष्यामि जरा मे दीयतां नृप ॥४७ तारुण्येन ममाद्यैव भूत्वा सुन्दररूपधृक । भुक्ष्व भोगान्महाभाग विषयासक्तचंतसा ॥ ४८ यावदिच्छा महाभाग विहरस्व तया सह । पुरुमाह ततो राजा सुप्रसन्नो महामनाः ॥ ४९ मम यात्रा त्वया वत्स न कृता विफला यतः । तस्माद्वरं प्रदास्यामि तुभ्यं वत्स महाभुजा॥५० यस्माजरा गृहीता मे दत्तं तारुण्यकं स्वकम् । तेन राज्यं प्रभुक्ष्व त्वं मया दत्तं महामते ॥५१ ततः कृते बिनिमये वयसोस्तातपुत्रयोः । तत्क्षणादृद्धभावश्च पुरारङ्गे प्रदृश्यते ॥ ५२ नूतनत्वं गतो राजा यथा षोडशवार्षिकः । रूपेण महता युक्तो द्वितीय इव मन्मथः॥ ५३
१ क. स्व. घ. ड. च. छ. स. ट. ठ. ढ. 'या सर्व प्रकर्तव्यं भव्याभव्यं न । २ क. व. घ. ड. च. छ. झ. ट. ठ. द. महादण्डेन घातितः । ३ ड. छ. ढ. वन्म्लेच्छा: प्रपच्यन्ते कुम्भीपाके च री । ४ ट. पुरु। ५ क. ख. घ. ड. च. छ. श. ठ. द. सुलक्षणम् । ६ घ. ठ. व । सदाऽऽदे। ७ घ. ट. ठ. 'गान्सकामांश्च वि। ८क. ख. घ. हु. च. छ. झ. ट. ठ. ढ. वजीवाम्यहं तात तावन्दरां धराम्यहम् । एवं श्रुत्वा ततो राजा प्रत्युवाच महायशाः । यस्माद्वत्स ममाऽऽज्ञा वै न कृता विफला त्वया । तस्माद्वरं प्रदास्यामि बहुख्यिबलप्रदम् । एवमुक्तस्तु तेनापि पुरू राज्ञा महीपते । तारुण्यं दत्तवास्तस्मै अप्राहास्य जरां नृप । तत्क्ष।