SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २८५ महामुनिश्रीच्यासमणीतं [ २ भूमिखण्डेजरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा । समुद्भूतो ममाङ्गे वै ते न जाने जरागमम् ॥ ९४ यं यं हि वाञ्छते बाला त्रैलोक्ये दुर्लभं शुभे । तमस्यै दातुकामोऽहं त्रियतां वर उत्तमः ॥ ९५ विशालोवाचजराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् । [*एतद्विनिश्चयं राजन्सत्यं सत्यं वदाम्यहम् ९६ श्रुतिरेवं व्रजेद्राजन्] पुत्रे भ्रातरि भृत्यके । जरा संक्राम्यते यस्य तस्याङ्गे परिसंचरेत् ।। ९७ तारुण्यं तस्य वै गृह्य तस्मै दत्त्वा जरां पुनः । उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ९८ यथाऽऽत्मदानपुण्यस्य कृपया यो ददाति च । फलं राजन्स्थिरं तस्य जायते नात्र संशयः ९९ दुःखैश्वोपाजितं पुण्यमन्यस्मे हि प्रदीयते । सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते ॥ १०० पुत्राप दीयतां राजस्तस्मात्तारुण्यमेव च । प्रगृयैव समायुक्तः सुन्दरत्वेन भूपते ॥ १०१ यथा त्वामिच्छते भोक्तुं तथा त्वं कुरु भूपते । एवमाभाष्य तं भूपं विशाला विरराम ह ॥१०२ वासुदेव उवाचएवमाकर्ण्य राजेन्द्रो विशालावचनं तदा । एवमस्तु महाभागे करिष्ये वचनं तव ॥ १०३ कामासक्तः स मूढस्तु ययातिः पृथिवीपतिः। गृहं गत्वा समाहूय मुतान्वाक्यमुवाच ह॥ १०४ तुरुं पुरुं कुरुं राजा यदुं च पितृवत्सलम् । कुरुध्वं पुत्रकाः सोख्यं यूयं हि मम शासनात् १०५ पुत्रा ऊचुःपितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम् । उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०६ एवमाकर्ण्य तद्वाक्यं पुत्राणां पृथिवीपतिः । आचचक्षे पुनस्तेषु हर्षेणाऽऽकुलमानसः॥ १०७ इति श्रीमहापुराणे पाने भूमिखण्डे वनोपाग्याने मातापितृतीर्थ ययातिचरिते सप्तसप्ततितमोऽध्यायः ॥ ७ ॥ ___ आदितः श्लोकानां समष्ट्यङ्काः-७२२५ अथाष्टमप्ततितमोऽध्याय.। ययातिरुवाचएकोऽपि(केन गृह्यतां पुत्रा जरा मे दुःखदायिनी । धीरां भूत्वा ततश्चैव तारुण्यं मम दीयताम् । स्वकीयं हि महाभागाः सुरूपमतुलं ततः । संतप्तं मानसं मेऽद्य स्त्रियाऽऽसक्तं सुचञ्चलम् ॥ २ भाजनस्था यथाऽपश्च आवर्तयति पावकः । तथा मे मानसं पुत्राः कामानलेन चालितम् ॥ ३ पको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम् । स्वीयं ददातु तारुण्यं यथाकामं चराम्यहम् ॥ ४ जरायाश्चोपग्रहणं करिष्यति सुतोत्तमः । स भुनक्ति च मे राज्यं धेनुः संधारयिष्यति ॥ ५ तस्य सौख्यं मुसंपत्तिर्धनं धान्यं भविष्यति । ['विपुला सन्ततिस्तस्य यशःकीर्तिर्भविष्यति]॥६ पुत्रा ऊचुःभवान्धर्मपरो राजन्मजाः सत्येन पालकः । कस्मात्ते हीहशो भावो जातः प्रकृतिचालनः ॥ ७ * एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. स. इ. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. . छ. झ. पुस्तकस्थः। छ. संबन्ध स। २३.क.ख. र.च. छ.स.ह. समागच्छ। समभश्व । ३घ.ट.ठ. सुकमावाच ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy