________________
७७ सप्तसप्ततितमोऽध्यायः ] पद्मपुराणम् ।
२८३ तस्याः पार्थे समुत्तस्थुः सर्वे ते दुःखकारिणः । मूर्तिमन्तो महाराज सद्भावगुणसंयुताः॥ ७१ काम एष समायातः केनाप्युक्तं तदा नृप । महानन्देन संयुक्ता दृष्ट्वा कामं समागतम् ॥ ७२ नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः । अप्सु मध्ये महाराज चापल्याजज्ञिरे प्रजाः॥७३ प्रीतिर्नाम तैदा जज्ञे ख्यातिर्लज्जा नरोत्तम । तेभ्यो जज्ञे महानन्दः शान्तिश्चान्या नृपोत्तम।।७४ जज्ञाते द्वे शुभे केन्ये सुर्खेसौभाग्यदायके । लीला क्रीडा मनोभावसंभोगस्तु महाभूप ॥ ७५ रत्यास्तु वामनेत्राद्वै ह्यानन्दादश्रुबिन्दवः । जलान्ते पतिता राजंस्तस्माजज्ञे सुपङ्कजम् ॥ ७६ तस्मात्सुपङ्कजाजाता चेयं नारी वरानना । अश्रुविन्दुमती नाम रतिपुत्री नरोत्तम ॥ ७७ अस्याः प्रीत्या सुसौहार्दादहं वर्ते हि नित्यदा । सग्विभावस्वभावेन संहृष्टा सर्वदा शुभा ॥७८ विशाला नाम मे ख्यातं वरुणस्य सुता नृप । अस्याः स्वान्ते प्रवर्तेऽहं स्नेहात्स्निग्धाऽस्मि सर्वदा एतत्ते मवेमाग्व्यातमस्याश्चाऽऽत्मन एव च । वगर्थमेषा राजेन्द्र तपश्चरति शोभना ॥ ८०
___ ययातिरुवाचमर्वमेव त्वयाऽऽग्व्यातं मया ज्ञानं शुभे शृणु । मामेवं हि भजन्वेषा रतिपुत्री वरानना ॥ ८१ यमेषा वाञ्छते वाला नं च कामं ददाम्यहम् । तथा कुरुष्व कल्याणि यथा मे वशगा भवेत्८२
विशालोवाचअस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते । पुरुष यौवनोपेतं सर्वशं वीरलक्षणम् ॥ ८३ देवराजसमं गजन्धर्माचारसमन्वितम् । तेजम्बिनं महापाझं दातारं यज्वनां वरम् ॥ गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् । [*लोक इन्द्रसमं राजन्यज्ञवर्मनि तत्परम् ] ॥ सर्वैश्वर्यसमोपेतं नारायणपरायणम् ॥ देवानां सुप्रियं नित्यं ब्राह्मणानामनिप्रियम् । ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ।। ८६ एवंगुणैः समोपेतं त्रैलोक्ये च प्रपूजितम् । सुमतिं सुप्रियं कान्नं वाञ्छत्येपा नृपोत्तम ॥ ८७
___ ययातिरुवाचएभिर्गुणैः समोपेतं विद्धि मामिह चाऽऽगतम् । अस्या अनुरूपो भर्नाऽहं सृष्टो धात्रा न संशयः ८८
विशालोवाचभवन्तं पुण्यसंनद्धं जाने गजञ्जगत्रये । पूर्व तु ये गुणाः सर्वे मयोक्ताः मन्ति ते त्वयि ॥ ८९ एकेनापि च दोषेण न्वामेपा हि न मन्यने । एप मे संशयो जातो भवान्विष्णुंसमो नृपः ॥ ९०
ययातिरुवाचसमाचक्ष्व महादोषं येनैषा मां न मन्यते । तत्त्वेन चारुसर्वाङ्गि प्रसादसुमुखी भव ॥ ९१
विशालोवाचआत्मदोषं न जानासि कस्मात्त्वं जगतीपते । जरया व्याप्तकायोऽसि कामेनापि न पश्यसे ॥९२ एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः । दुःखेन महताऽऽविष्टस्तामुवाच पुनर्नृपः॥ ९३
* एतञ्चिहान्तर्गतः पाठी घ. ट. ठ. इ. पुस्तकस्थः । १ क. ख. ड. च. झ. ट. सर्वतापाङ्गधारि' । छ. सर्वे ते चागधारि । इ. सर्वतो वेगधारि । २ घ. ट. ठ. महालोके। इ. महामोहः । ३ क, ख. घ. ड. च. छ. ज. स.ट. ठ. ड. द. पुण्ये। ४ क. ख. घ. इ. च. छ. ज. स. ट. ठ.... खसंभोगदा। ५ इ. छ. झ. ढ. सर्वभावस्य । ६ ङ. छ. स. ढ. णमिवापरम् । ७ क, ख. ह..च. द. शुमयो । क. ख. हु. च.. झ ट ठ. इ. दसि अनेनापि न मन्यते । ए