________________
२८० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेआशीभिरभिनन्यैव ते च ऊचुः सुनाटकम् । तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिः ॥ २२ सभा चकार मेधावी देवरूपां सुपण्डितैः । सैमायातः स्वयं भूपो ज्ञानविज्ञानकोविदः॥ २३ तेषां तु नाटकं राजा पश्यमानः स नाहुषिः । चरित्रं बामनस्यापि उत्पत्तिं विमरूपिणः ॥ २४ रूपेणापतिमा लोके सुस्वरं गीतमुत्तमम् । गायमाना जरा राजनार्या रूपेण वै तदा ॥ तस्या गीतेन लास्येन हास्येन ललितेन च ॥ मधुरालापतस्तस्य कन्दर्पस्य च मायया । मोहितस्तेन भावेन दिव्येन चरितेन च ॥ २६ बलचैव यथारूपं बलिर्बद्धो यथा पुरा । वामनस्य यथा रूपं चक्रे मन्मथस्तादृशम् ॥ सूत्रधारः स्वयं कामो माधवः पारिपाचकः । नटीवेषधरा जाता सा रतिहष्टवल्लभा ॥ २८ नेपथ्याभिचराः सर्वे तस्मिन् नाव्यकर्मणि । मकरन्दो महामाहः क्षोभयामास भूपतिम् ॥ २९
यथा यथा पश्यति नृत्यमुत्तमं गीतं समाकर्ण्य च भूपतिः सः॥
तया तथा मोहवशं प्रणीतः साधुप्रणीतेन महानुभावः ।। इति श्रीमहापुराणे पाग्ने भूमिखण्डे वेनोपाख्याने मातापितृतीर्थे ययातिचरिते षट्सप्ततितमोऽध्यायः ॥ ७६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७११८
अथ सप्तसप्ततितमोऽध्यायः ।
सुकर्मोवाचकामस्य गीतलास्येन हास्येन ललितेन च । मोहितस्तेन राजेन्द्रो नटरूपेण पिप्पल ॥ १ कृत्वा मूत्रपुरीषं च स राजा नहुषात्मजः । अकृत्वा पादयोः शौचमासन उपविष्टवान् ॥ २ तदन्तरं तु संप्राप्य संचचार जरा नृपम् । कामश्चापि नृपश्रेष्ठ इन्द्रकार्य कृतं हि तैः ॥ ३ निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः । जराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥ ४ मोहितः कामदेवेन विहलो विकलेन्द्रियः। अतीव मुग्धो धर्मात्मा विषयेश्च पराजितः ॥ ५ एकदा मृगयाशीलः संप्राप्तः कामसंयुतः । वने च क्रीडते विप्र मोहरागवशं गतः॥ क्रीडमानस्य तस्यापि नृपतेश्च महात्मनः । मृगश्चैकः समायातश्चतुःशृङ्गो बनोपमः ॥ सर्वासुन्दरो विम हेमवर्णतनूरुहः । रत्नमौलिः सुचित्राङ्गो दर्शनीयमनोहरः ।। अभ्यधावत्स वेगेन तं दृष्ट्वा चापबाणवान् । इत्याशशङ्क मेधावी कोऽपि दैत्योऽयमागतः॥ ९ तेन राजा मृगेणापि दूरमाकर्षितस्तदा । गतः स रथवेगेन श्रमेण परिखेदितः॥ पश्यमानस्य तस्यापि मृगस्त्वन्तरधीयत । स पश्यति वनं तत्र नन्दनोपममद्भुतम् ॥ ११ चारुवृक्षसपाकीणे भूतपश्चकशोभितम् । गुरुभिश्चन्दनैः पुण्यैः कदलीखण्डमण्डितैः॥ १२
१५.८ ४. 'न्येव राजपश्य सुनाटकम् । र, न्येनं राजानं नाडाषिं तदा । ते । २ ८. बहुश्रुताम् । ३ घ. ट. ठ. ड. सभापालः स्वयं भूत्वा ज्ञा। ४८. नर्तनं । ५ घ, ङ, छ. घ. द. "पि नृत्यन्ति नटरू। ६ कख. र. च. छ.. र... विन्ध्यावल्या य। 3. कः । नारीवें। ८घ.म. ठ... ज्ञः प्रशामावेन नृत्यति । य । क. ख. ठ. च. छ..... जराप्रचीतेन । १० घठ. ... 'रूपो बभूव ह । । ११. स. अ. च. छ. स. ह. तु. 'ममोहेन । १२. 'इतेऽसौ हि मो। १३ ख. घ. ए. च. छ.स. ट. ठ... ढ. 'रो राजन्हेम । १४ क. स. स. च.. अ...ढ. रत्नज्योतिः।