SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ७५ पञ्चसप्ततितमोऽध्यायः ] पद्मपुराणम् । २७७ गदाङ्किर्तध्वजाश्चित्रचक्रांकितानि नित्यं वै । पद्माङ्कितानि भास्वन्ति विमानप्रतिमानि च ॥ गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः ॥ २० २१ सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सर्वशः । वनानि सन्ति दिव्यानि श्रद्धालाभयुतानि च ॥ तुलस्या च द्विजश्रेष्ठ युक्तानि हरिमन्दिरैः । भास्वन्तिं गुणदिव्यानि गृहाणि प्राणिनां सदा २२ सर्वत्र वैष्णवो भावो मङ्गलं बहु दृश्यते । [शतशब्दाच भूलोके मिथः स्फोटकरै रबैः ॥ श्रूयन्ते तत्र विप्रेन्द्र दोषपापविनाशकाः ] ॥ २३ २५ शङ्खस्वस्तिकपद्मानि गृहद्वारेषु तानि च । विष्णुभक्ताभिर्नाभिलिखितानि द्विजोत्तम । २४ गीतरागैश्व तानैश्च मूर्छनातालसुस्वरैः । गायन्ति केशवं लोका विष्णुध्यानपरायणाः ॥ हरिं मुरारिं प्रवदति केचिच्छ्रीशाच्युतं माधवमेव चान्ये । श्रीनारसिंहं कमलेक्षणं तं गोविन्दमेकं कमलापतिं च ।। कृष्णं च रामं शरणं व्रजन्ति जपन्ति जाप्यैः परिपूजयन्ति । दण्डमणामैः प्रणमन्ति विष्णुं तद्ध्यानयुक्ताः परिवैष्णवास्ते ॥ इति श्रीमहापुराणे पाद्मे वेनोपाख्याने ययातिचरिते चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥ आदितः श्लोकानां समथ्यङ्काः - ७०५४ अथ पञ्चसप्ततितमोऽध्यायः । सुकर्मोवाच कृष्णं विष्णुं हरिं रामं मुकुन्दं मधुसूदनम् । नारायणं हृषीकेशं नारसिंहं तमच्युतम् ॥ केशवं पद्मनाभं तु वासुदेवं च वामनम् । वाराहं कमठं मत्स्यं कपिलं च सुराधिपम् ॥ [*विश्वेशं विश्वरूपं च ह्यनन्तमनघं शुचिम् । पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम् ॥ श्रीदं श्रीशं श्रीनिवासं सुमोक्षं मोक्षदं प्रभुम् ] ॥ इत्येवमुच्चरन्तो हि नामानि मानवा भुवि । प्रभजन्ति जनाः सर्वे बालवृद्धकुमारकाः ।। प्रणमन्ति हरिं नार्यो गृहकर्मरताः सदा । आसने शयने याने ध्याने ज्ञाने च माधवम् ॥ क्रीडमानास्तथा बाला गोविन्दं प्रणमन्ति च । दिवा रात्रौ सुमधुरं ब्रुवन्ति हरिनाम च ॥ विष्णूचारो हि सर्वत्र श्रूयते हि द्विजोत्तम । वैष्णवेन प्रभावेन मर्त्या वर्तन्ति भूतले । प्रासादकलशाग्रेषु देवतायतनेषु च । यथा सूर्यस्य बिम्बानि तथा चक्राणि भान्ति वै ॥ कृष्णस्य दृश्यते भावः सर्वत्र जगतीतले । तेनराज्ञा कृतं विप्र पुण्यं चापि महात्मना ।। विष्णुलोकस्य समतां तथा नीतं महीतलम् । नहुषस्यापि पुत्रेण वैष्णवेन ययातिना ।। उभयोर्लोकयोर्भावमेकीभूतं महीतले । भूतलस्यापि विष्णोश्च यन्तरं नैव दृश्यते || * एतच्चिहान्तर्गतः पाठो ङ. छ. झ. ड ढ पुस्तकस्थः । पुस्तकस्यः । २६ २७ 123 ४ १० ११ * एतच्चिदान्तर्गतः पाठो घ ङ. छ. झ ट ठ ड ढ १. तभुजा । २. ङ्कितपरायणाः । प' । ३ घ ङ. छ. झ ट ठ ड ढ न्ति पुण्यदि । ४ ङ. छ. झ.. 'न्ति केशवं प्रीत्या जितं । ५ घ ङ. छ. झ ट ठ ड ढ ष्णं शरण्यं शं । ६ घ ङ. छ. झ ट ठ ड ढ प्रवदन्ति ते । दि । ७ घ. इ. छ. झ ट ठ ड ढ बै। वैकुण्ठे दृश्यते भावं तद्भावं जीं ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy