________________
१८
२७४ महामुनिश्रीव्यासमणी
[ २ भूमिखण्डेसर्वामृतमयं दिव्यमौषधं परमौषधम् । पापव्याधिप्रणाशार्थ धर्मार्थ हि कृतं पुरा ॥ १५ तेन मे शोधितः कायो गददोषो न जायते । हृषीकेशस्य देवस्य नामोच्चारणमुत्तमम् ॥ १६ एतद्रसायनं दूत नित्यमेव करोम्यहम् । तेन मे व्याधया दोषाः पापाद्याः प्रलयं गताः॥ १७ विद्यमाने हि संसारे कृष्णनाम्नि महोषधे । मानवा मरणं यान्ति पापव्याधिपपीडिताः॥ न पिबन्ति महामूढाः कृष्णनामरमायनम् ।। तेन ध्यानेन भावेन पूजाभावेन मातले । सत्येन दानपुण्येन मम कायो निरामयः॥ १९ पापाच आमयात्पीडाः प्रभवन्ति शरीरिणाम् । पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः।। तस्माद्धर्मः प्रकर्तव्यः पुण्यं सत्याश्रयं नरैः । पञ्चभूतात्मकः कार्यः शिरासंधिषु जर्जरः॥ २१ एवं संधीकृतो मर्यो हेमाकारे(कृते)व कङ्कणम् । तत्र भावो महानग्निर्धातुरेव कलेवरम् ॥ २२ शतखण्डमयो विभयोऽनुसंधति(?)बुद्धिमान। [*हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल ॥२३ पश्चात्मका हि ये खण्डाः शतसंधिषु जर्जराः। तेनानुमंधिताः सर्वे कायधातुममा अभवन् ॥२४ हरिपूजोपचारेण ध्यानेन नियमेन वा । सत्यभावेन दानेन कायः शुद्धो विजायते ॥ २५ दोषा नश्यन्ति कायस्य व्याधयः शृणु मातले । बाह्याभ्यन्तरशौचं हि दुर्गन्धिर्नैव जायते ॥ शुचिस्ततो भवेत्सत प्रसादात्तस्य चक्रिणः ॥ [*नाहं स्वर्ग गमिप्यामि स्वर्गमत्र करोम्यहम् । तपसा चैव भावेन म्वधर्मेण महीतलम् ॥ २७ स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः] । एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरंदरम् ॥ २८
सुकर्मोवाचइत्थं श्रुत्वा स वै दूतो नृपतेः परिभापितम् । [*आशीभिरभिनन्द्याथ आमन्ध्य नृपतिं गतः ॥ सर्व निवेदयामास स इन्द्राय महात्मने ।। समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः । तदर्थ चिन्तयामास समानतुं दिवं प्रति ॥ ३० इति श्रीमहापुराणे पाद्मे भूमिखण्टे वनोपाख्याने मातापितृतीर्थ ययातिचरिते द्विसप्ततितमाऽध्यायः ॥ ७२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-- ७०१०
अथ त्रिमप्ततितमोऽध्यायः ।
?
पिप्पल उवाचगते तस्मिन्महाभागे दूत इन्द्रस्य वै पुनः । किं चकार स धर्मात्मा ययातिनहुपात्मजः॥ सुकर्मोवाच
तस्मिन्गते देववरस्य दूत स चिन्तयामास नरेन्द्रसूनुः । आहूय दूतप्रवरान्स सत्वरं धर्मार्थयुक्तं परमादिदेश ।।
* एतचिहान्तर्गतः पाठः क.ख. ड.च. छ. झ. ह. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठःक. ख. ङ. च. छ. स. ड. पुस्तकस्थः ।
एतच्चिदान्तगतः पाठी हु.१, पुस्तकस्थः।
१क. ख. ग. घ. ड. च. छ. स. ट. ड. दे, न ज्ञानेन ध्यानेन । २ क. च. इ. 'यः शतसं । ३ ङ. छ. स. ह. 'रः । तमनसंदधते मयों हेमकारेव टपूर्णः । त'। इ. 'रः। तमनसंदधते मत्यों हमकारेव काश्चनः। ४ म. 'यो निष्ठी याऽ. प्सु संधत्त बु। ५ ड. नुसज्जति ।