________________
७२ द्विसप्ततितमोऽध्यायः ] परपुराणम् । एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः। त्रयाणामन्तरं नास्ति गुणभेदाः प्रकीर्तिताः॥ २० शिवभक्तोस राजेन्द्र तथा भागवतोऽसि च । तेन देवाः प्रसबास्ते ब्रह्मविष्णुमहेश्वराः॥ सुप्रीता वरदा राजन्कर्मणा तव सुव्रत ॥ इन्द्रादेशात्समायातः संनिधौ तव मानद । ऐन्द्रमे (तत्) पदं याहि पश्चाद्राम्यं महेश्वरम् ॥ २२ वैष्णवं च प्रयाहि त्वं दाहालयवर्जितम् । अनेनापि विमानन दिव्येन सर्वगामिना ॥ २३ देवानां दिव्यभोगांस्त्वं भुझ्व राजन्मनोनुगान्।समारुह्य विमानं त्वं पुष्पकं सुखगामिन(ना)४
सुकर्मोवाचएवमुक्त्वा द्विजश्रेष्ठ राजानं धर्मवत्सलम् । ययाति मातली राज्ञा पूजितः सादरं तदा ॥ २५ इति श्रीमहापुराणे पाये भमिखण्डे वेनोपाख्याने ययातिचरिते मातापितृतीर्थ एकमप्ततितमोऽध्यायः ॥ १॥
आदितः श्लोकानां समष्ट्यङ्काः-६९८०
अथ दिमप्ततितमोऽध्यायः ।
पिप्पल उवाच--- मातलेश्च वचः श्रुत्वा स राजा नहुषात्मनः । किं चकार महापाजस्तन्मे विस्तरतो बद ।। १ सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी । श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्तोऽस्मि सर्वथा ॥ २
सुकर्मोवाचसर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः । तमुवाचाऽऽगतं दूतं मातलि चेन्दसारथिम् ॥
ययातिरुवाच-- शरीरं नैव त्यक्ष्यामि न गमिष्य पुरंदरम् । शरीरेण विना दूत पार्थिवेन न संशयः ॥ ४ यद्यपीह महादोषाः कायस्यैवं प्रकीर्तिताः । पूर्व चापि त्वया मेऽद्य सर्वमुक्तं गुणागुणम् ॥ ५ नाहं त्यक्त्वा शरीरं वै गमिप्ये त्रिदिवं पुनः । इत्याचक्ष्व इतो गत्वा देवदेवं पुरंदरम् ॥ ६ एकाकिनापि जीवेन कायेनापि महामते । नव सिद्धिं प्रयात्येव सांसारिकीमिहैव हि ॥ ७ नैव प्राणं विना कायो जीवः कार्य विना न हि । उभयोचापि मित्रत्वं नयिष्ये नाशमेव न ॥८ यस्य प्रसादभावाद्वै सुखमश्नाति केवलम् । शरीरस्याप्ययं माणो भोगानन्यान्मनोनुगान् ॥ ९ एनं त्यक्त्वा वर्गभोगं भोक्ष्येऽहं देवदूत न । संभवन्ति महादुष्टा व्याधयो दुःखदायकाः॥१० मातले किल्बिषाचैव जरादोषादि जायते । पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ॥ ११ जन्ममभृति मे कायः शताधं च प्रयाति हि । तथापि नूतनो भावः कायस्यापि प्रजायते ॥ मम कालो गतो दूत अंन्दलक्षमनुत्तमम् ॥ यथा षोडशवर्षस्य कायः पुंसः प्रशोभते । तथा मे शोभते देहो बलवीर्यसमन्वितः ॥ ११ नैव ग्लानिर्न मे हानिर्न भ्रमो व्याधयों न च । मातले मम कायो हि धर्मोत्साहेन वर्धते ॥ १४
१ क. ख. घ. च. छ. स.ट. ठ. , सुव्रत। २. त्वं जनिप्र। ३ क, ख. ङ. च. छ... द. 'ध्ये दिवं पुनः । ।४४. त्यक्ष्ये शरीरं तन गमिष्ये दि । ५ छ. 'ध्येऽहं शमेन च ।। ६३. गामश्लाघ्यान्म । ७घ जे. ट. ठ... एवं ज्ञात्वा स्वर्गभोगंन भोक्ष्ये देवदूतक । सं। ८ क. अष्टल' । छ, अन्दानां शवम् । ९क.ख.च. छ. झ. यो जरा । मा। हु. ढ. 'यो न वा । मा ।