________________
२७२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमहता पांशुवर्षेण पूर्यमाणा यमं गताः। ये नराः पापकर्माणः पापं भुञ्जन्ति दारुणम् ॥ ९ एवं पापविशेषेण पापिष्ठाः पापकारकाः। निरयं प्राप्य भुञ्जन्ति बहुपीडासमाकुलम् ॥ १० एतचे सर्वमाख्यातं विवेकं पापपुण्ययोः । अन्यत्कि ते प्रवक्ष्यामि धर्मसारमनुत्तमम् ॥ ११ इति श्रीमहापुराणे पाने भूमिखण्डे वेनोपाख्याने ययातिचरिते पितृतीर्थे सप्ततितमोऽध्यायः ॥ ७० ॥
आदितः श्लोकानां समष्ट्यङ्काः-६९५५
अर्थकसप्ततितमोऽध्यायः ।
ययातिरुवाचयत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम् । शृण्वतोऽथ मम श्रद्धा पुण्यं चैव प्रवर्धते ॥ ? देवानां लोकसंस्थानां वद संख्याः प्रकीर्तिताः । यस्य पुण्यप्रसङ्गन येन प्राप्तं च मातले ॥ २
मातलिरुवाचयोगयुक्तं प्रवक्ष्यामि [*तपसा यदुपार्जितम् । देवानां वाससंस्थानं सुखभोगप्रदायकम् ॥ ३ धर्मभावं प्रवक्ष्यामि ह्या]यासेनार्जितं पृथक् । उपरिष्टाच लोकानां स्वरूपं चाप्यनुक्रमात् ॥ ४ तत्राष्टगुणमेश्वर्य पार्थिवं पिशिताशिनाम् । तस्मात्सद्योगतानां च नराणामुत्तमं स्मृतम् ॥ ५ बहुद्वारं षोडशकुलं पार्थिवात्पञ्च तट्विधा । एकं निरवशेषं च यच्छेषं कुलतेजसाम् ॥ ६ गन्धर्वाणां च वायव्यमाद्यं च सकलं स्मृतम् । [*पाश्चभौतिकमिन्द्रस्य चत्वारिंशद्गणं महत् ] ॥ सोमस्य मानसं दिव्यं विश्वेशं पाञ्चभौतिकम् ॥ सौम्यं प्रजापतीशानामहंकारगुणान्वितम् । चतुःषष्टिगुणं ब्राहम्यं बोधमेश्वर्यमुत्तमम् ॥ ८ विणोः प्रधानकं सूक्ष्मं शिवस्याऽऽत्मगतं महत् । आदिमध्यान्तरहितं विशुद्धं तत्त्वलक्षणम् ॥ ९ सर्वाभिभावकं सूक्ष्ममनौपम्यं परात्परम् । सुसंपूर्ण जगद्धेतुः पशुपाशविमोक्षणम् ॥ १० यो यत्स्थानमनुमाप्तस्तस्य भोगस्तदात्मकः । विमानं तत्समानं च भवेदीशप्रसादतः ॥ ११ नानारूपाणि भावानां दृश्यन्ते कोटयस्त्विमाः । अष्टाविंशतिरेवोलसुदीर्घाः सुकृतात्मनाम् १२ ये कुर्वन्ति नमस्कारमीश्वराय कचित्कचित् । संपर्कात्कौतुकाल्लोभात्तद्विमानं लभन्ति ते ॥ १३ नामसंकीर्तनं चापि प्रसङ्गेन शिवस्य यः । कुर्याद्वाऽपि नमस्कारं न तस्य विफलं भवेत् ॥ १४ इत्येता गतयः प्रोक्ता महत्यः शिवकर्मणि । कर्मणा मनसा वाचा पुंसामीशानुभावतः ॥ १५ प्रसङ्गेनापि ये कुर्युराकण्ठं स्मरणं नरः । ते लभन्तेऽतुलं सौख्यं किं पुनस्तत्परायणाः ॥ १६ विष्णुचिन्तां प्रकुर्वन्ति ध्यानेनाऽऽकुलमानसाः । ते यान्ति परमं स्थानं तद्विष्णोः परमं पदम् ॥ शैवं च वैष्णवं लोकमेकरूपं नरोत्तम । द्वयोश्चाप्यन्तरं नास्ति एकरूपं महात्मनोः ॥ १८ शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे । शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः ॥ १९ __* एतचिहान्तर्गतः पाठः क. ख. च. झ. ड. पुस्तकस्थः । * एतच्चिदान्तर्गतः पाठः ख. ह. च. छ. झ. द. पुस्तकस्थः ।
१ड.णा ह्यमालाः । ये। २ क.ख. हु.च. छ. झ, इ. द. पनरेव । ३ अ. "म् । चतार षटसकलं "र्थिवं वाह्यते द्विधा ।५ म. 'षं सकलं ततः ग । ६ ङ. छ. ढ. यव्यं याज्यं च। ७ क. ख. घ. ङ. च. छ. झ. ट. ड. द. 'णाधिकम् । ८ क. ख. घ. रु. च. छ. झ. ट. ट. ह. पुण्यार्थ। क. ख. च. छ. झ.. युः श्रीकण्ठस्म । ङ. ढ. कुर्य: शंकरस्म।