________________
६७ सप्तपष्टितमोऽध्यायः ]
पद्मपुराणम् ।
अथ सप्तषष्टितमोऽध्यायः ।
ययातिरुवाच अस्मद्भाग्यप्रेलब्धं च भवतो दर्शनं परम् । संजातं शक्रसंवाह यतः श्रेयो ममातुलम् ॥ १ मानवा मर्त्यलोके च पापं कुर्वन्ति दारुणम् । तेषां कर्मविपाकं च मातले वद सांप्रतम् ॥ २ ___ मातलिरुवाचश्रूयतामभिधास्यामि पापाचारस्य लक्षणम् । श्रुते सति महाज्ञानमत्र लोके प्रजायते ॥ ३ वेदनिन्दा प्रकुर्वन्ति ब्रह्माचारस्य कुत्सनम् । महापातकमेवापि ज्ञातव्यं ज्ञानपण्डितैः॥ ४ साधूनामपि सर्वेषां यः पीडां हि ममाचरेत् । महापातकमेवापि प्रायश्चिते न हि व्रजेत् ॥ ५ कुलाचारं परित्यज्य अन्याचारं व्रजन्ति ये । एतत्पातकसंचारं कथितं तत्त्ववेदिभिः ॥ ६ मातापित्रोश्च यो निन्दा ताडयेद्भगिनीं सदा । स्वमारं निन्दयेद्यो वै तदेव पातकं ध्रुवम् ॥ ७ संप्राप्ते श्राद्धकालेऽपि पञ्चकोशान्तरे स्थितम् । जामातरं परित्यज्य अन्यं च भगिनीसुतम् ॥ ८ स्वसारं चैव राजेन्द्र परित्यज्य प्रवर्तते । कामात्क्रोधाद्भयाद्वाऽपि अन्यं भोजयते सदा ॥ ९ पितरो नैव भुञ्जन्ति श्राद्ध विघ्नं व्रजन्ति ये । एतत्सुपातकं तस्य पितृयातः (त)समं कृतम् ॥१० दानकालेऽपि संप्राप्त आगता ब्राह्मणाः किल । [भूरिदानं परित्यज्य कतिभ्यो हि प्रवर्तते ॥ एकस्मै दीयते दानमन्येभ्योऽथ न दीयते । एतत्सुपातकं घोरं दानभ्रंशकरं स्मृतम् ॥ १२ यजमानश्च स्वगृहं प्रस्थितान्ब्राह्मणांस्त्यजेत् । तेषु त्यक्तेपु यदानं न तदानस्य लक्षणम् ॥ १३ समाश्रितं च वै विषं सर्वाचारसमान्वितम् । सबैः पुण्यः समायुक्तं सुदानहुभिर्नृपं ॥ तं समभ्यय विद्वांसं प्राप्तं विप्रं सदाऽहेयेत् ॥ तं संत्यज्य ददेहानमन्यस्मै ब्राह्मणाय च । दत्तं तु तद्भवेत्तस्य निष्फलं नात्र संशयः ॥ १५ ब्राह्मणः क्षत्रियो वेश्यः शूद्रश्चापि चतुर्थकः । पुण्यकालेषु सर्वेषु निर्धनं पूजयेट्विजम् ॥ १६ [*मूर्व वाऽपि च विद्वांसं तस्य पुण्यफलं शृणु । अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते ॥ १७ तस्माद्धि कारणाद्राजशक्यं प्राप्यं च कारयेत् । अन्यो विप्रः समायातस्तत्कालं श्राद्धकर्मणि ।। उभौ तौ पूजयेत्तत्र भोजनाच्छादनैस्तथा । ताम्बूलदक्षिणाभिश्च पितरस्तस्य हर्षिताः ॥ १९ श्राद्धभुक्ताय विप्राय न दद्यादक्षिणां तथा । आदराच्छ्राद्धकर्ता यो गोहत्यादिसमं लभेत ॥२० द्वावेतौ पूजयेत्तस्माच्छाद्धे च नृपसत्तम । निर्धनस्तत्प्रभावाद्वै नमेकं हि प्रपूजयेत् ॥ २१ व्यतीपाते च संप्राप्त वैधृतौ च नृपोत्तम । अमायां च महाराज क्षयाहे चापराडके ॥ श्राद्धमेवं प्रकर्तव्यं ब्राह्मणादिसवर्णकैः ।। यज्ञे यथा महाराज ऋत्विजश्च प्रकारयेत् । तथा विप्राः प्रकर्तव्याः श्राद्धदानथ सर्वदा ॥ २३ * एतचिहान्तर्गतोऽय पाठः क. ख. घ. इ. च. छ. ज. ट. ड. द. पुस्तकस्थः । * एतरि
ठो ड. छ. झ. ड. पुस्तकस्थः ।
१ क. ख इ. च. छ. स. इ. द. प्रसङ्गेन भ। २ क. ख. इ. च. छ. म. द. ज्ञान प्रश्नकाले ।३ .. 'दा पितृस्वसां निन्दयेद्यस्तदें। ४ क. ख. इ. च. छ. झ. ट. च दहिताम्। ५. ढ. "न्ति देवाश्चैव न भूमति । ए'। . भूमिदानं परित्यज्य कतिभ्यो हि प्रदीयते । ७ क. ख. ङ. च. छ. स. ८. धर्माचारसमन्वितम् । ८ ह. प । मूर्ख न गणयेद्विद्वांसं पोष्यं विप्रं सदा भवेत् । ९क. ख. ड. च. छ. झ. संधितं । १० क. ख. ड. च. स. ढ. चापरपक्षके। ११ म. 'न(ना)य स।
२४