________________
२६४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेवृद्धभावे च जरया व्याधिभिश्च प्रपीडनात् । मरणे च महहुःखं प्रार्थनायां ततोऽधिकम् ॥ १९५ राजामिजलदापातचौरशत्रुभयं महत् । अर्थस्या नरक्षायां दुःखं नाशे भवेत्पुनः ॥ १९६ कार्पण्यं मत्सरोद्वेगो धनाधिक्ये भयं महत् । अकार्ये संप्रवृत्तिश्च दुःखानि धनिनां नृप ॥ १९७ भृत्यत्तिः कुसीदं च दासत्वं परैवश्चनम् । इष्टानिष्टवियोगैश्च संयोगैश्च सहस्रशः॥ १९८ दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता । अधरोत्तरभागश्च नरकं राज्यविक्रमम् ॥ ११९ अन्योन्यतोभवं दुःखमन्योन्याभिभवस्तथा । अन्योन्याञ्च प्रकोपश्च राज्ञो दुःवं महीभृताम् ॥ अनित्यता प्रभावानां कृतकर्मस्य देहिनः । अन्योन्यमर्मभेदार्थमन्योन्यकरपीडनम् ॥ लुब्धश्च पापमोहेन ह्यन्योन्यस्य च भक्षणम् ॥ इत्येवमादिभिर्दुःखैर्यस्माद्स्तं चराचरम् । विबुधादिमनुष्यान्तं तस्मात्सर्वं त्यजेद्बुधः ॥ २०२ स्कन्धात्स्कन्धे नयन्भारं विश्रामं मन्यते यथा । तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति २०३ अन्योन्यातिशयोपेताः संभवा भोगसंप्लवे । धर्मक्षयाच देवानां दिवि दुःखमवस्थितम् ॥ २०४ नानायोनिसहस्रेषु संभवः पुण्यसंक्षयात् । रोगाश्च विविधाकारा देवलोकेऽपि ये स्मृताः॥२०५ यज्ञस्य हि शिरश्छिन्नमश्विभ्यां संधितं पुनः । तेन दोषेण यज्ञस्य शिरोरोगः सदैव हि ॥२०६ मार्तण्डानां महत्कुष्ठं वरुणस्य जलोदरः । पूष्णो दशनवैकल्यं भुजस्तम्भः शचीपतेः ॥ २०७ सुमहाक्षयरोगश्च सोमस्यापि प्रकीर्तितः । ज्वरस्तु मुमहानासीद्दक्षस्यापि प्रजापतेः ॥ २०८ कल्पे कल्पे च देवानां महतामपि संक्षयः । परार्धद्वयकालान्ते ब्रह्मणश्चाप्यनित्यता ॥ २०९ दक्षस्य दुहितां पुत्री ब्रह्मा कामितवान्पुनः । क्रोधेन चण्डिकां देवीं योगज्ञां शप्तवान्प्रभुः॥२१० कामक्रोधो स्थिती यत्र तत्र दोषास्तदात्मकाः । दुःखानि च समस्तानि संस्थितानि न संशयः विश्लेषजन्ममरणं सर्वाशित्वं हविर्भुजम् (:) । स्त्रीवधः कामशक्तिश्च सारण्यं पाण्डवेन वै(?)२१२ रुद्रेण त्रिपुरं दग्धं दक्षयज्ञश्च नाशितः । स्कन्दस्य जन्म शुद्धात्क्रीडादीनां सहस्रशः॥ २१३ एवं त्रयोऽपि रागायेर्दोषैर्देवाः समन्विताः । एभ्यः परः प्रभुः शान्तः परिपूर्णः स मुक्तिदः ।। एवमेतज्जगत्सर्वमन्योन्यातिशये स्थितम् । दुःखैराकुलितं ज्ञात्वा निर्वेदं परमं व्रजेत् ॥ २१५ निर्वेदाच विरागः स्याद्विरागाज्ज्ञानसंभवः । ज्ञानेन तत्परं ज्ञात्वा शिवं मुक्तिमवाप्नुयात् ॥२१६ समस्तदुःखनिर्मुक्तः स्वस्थाने स सुखी सदा । सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते ॥ २१७
मातलिरुवाच-- एतत्ते सर्वमाख्यातं यच्चया परिपृच्छितम् । धर्माधर्मविवेको हि सर्वज्ञानसमुच्चयः ।। इन्द्रलोकं प्रगन्तव्यं देवराजस्य शासनात् ॥ इति श्रीमहापुराणे पाने भूमिखण्डे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये षट्षष्टितमोऽध्यायः ॥ ६६ ॥
आदितः श्लोकानां समष्टयङ्काः-६७६८
२१८
१क.ख. घ. ड.च. छ. स.ट. इ. द. रो दम्भी ध। २ क. ख ड.च. छ. झ. द. सदा । ३ क. ख. ह. च. छ.स. ढ. रतन्त्रता । ई। ४ क. ख. र.च. छ. झ ड. 'विभ्रम । ५. न्योन्यशापतो नाशं भगवो भोगसंभवे । ६ ट... 'अक्षयकाले तु ब्र ट. 'नपुरा। को। ८ घ. ज. ट. ड. विशीर्णजन्ममरणं सर्वाशित्व हविर्भ वीधर्मः । १० क. ख. च. ड. सामर्थ्य । ङ. छ. म. द. सारथ्यं । ११ क. ख. हु. च. छ. स. ङ. ढ. वे बले । रु । १२ अ. 'न्मने शद्धि: क्रीडावीतं स । ११. सहक । ए। १४ क. ख. घ. ड. च. छ. स. ट. ड. स्वस्थात्मा ।