________________
पञ्चदशोऽध्यायः ]
पद्मपुराणम् ।
२१
ሪ
1
९
१०
११
१५
१६
२० २१
चक्रयोस्त्वारके न्यस्ता गन्धर्वा लोकविश्रुताः । प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः ॥ ७ कृत्वा तु देवेशः सर्वदेवमयं रथम् । सोऽतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान् ।। यदा त्रीणि समेतानि अन्तरिक्षचराणि वै । त्रिपुराणि त्रिशल्येन तदा तानि विभेद सः ॥ चरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति । भ्रष्टतेजाः स्त्रियो जाता बलं तेषां व्यशीर्यत ।। उत्पाताश्च पुरे तस्मिन्प्रादुर्भूताः सहस्रशः । त्रिपुरस्य विनाशाय कालरूपोऽभवत्तदा ॥ अट्टहासं प्रमुञ्चन्ति भीताः कष्टमयास्तथा । निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मणा ॥ १२ स्वमे पश्यन्ति चाऽऽत्मानं रक्ताम्बरविभूषितम् । स्वप्ने पश्यन्ति ते चैवं विपरीतानि यानि तु ।। १३ एतान्पश्यन्ति उत्पातांस्तत्र स्थाने तु ये जनाः । तेषां बलं च बुद्धिं च हरः क्रोधादनाशयत् ।। १४ संवर्तको नाम वायुर्युगान्तप्रतिमो महान् । समीरितोऽनलश्रेष्ठ उत्तमाङ्गेषु बाधति ॥ ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च । संवर्तव्याकुलीभूतं हाहाकारमचेतनम् । भोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलन्ति च । तेनैव दीपितं सर्व ज्वलते विशिखैः शिखैः ॥ १७ मा. आरामगण्डानि गृहाणि विविधानि च । दशदिक्षु प्रवृत्तोऽयं समिद्धो हव्यवाहनः ।। १८ मनःशिलाः प्रभायन्ते दिशो दश विभागतः । शिखासहस्त्रैरत्युग्रैः प्रज्वलन्ति हुताशनैः ॥ १९ सर्वे किंशुकसंप्रख्यं ज्वलितं दृश्यते पुरम् । गृहागृहान्तरं नैव गन्तुं धूमैर्न शक्यते ॥ हरकोपानलाद्दग्धं क्रन्दमानं सुदुःखितम् । प्रदीप्तं सर्वतो दिक्षु दद्यते त्रिपुरं पुरम् । प्रासादशिवराग्राणि विशीर्यन्ति महस्रशः । नार्नामाल्यविचित्राणि विमानान्यप्यनेकधा ।। २२ गृहाणि चैत्र रम्याणि दद्यन्ते दीप्तवह्निना । वाद्यतो द्रुमखण्डेषु जनस्थाने तथैव च ॥ २३ देवागारेषु सर्वेषु प्रज्वलन्ते ज्वलन्त्यपि । रुदन्ति चानलस्पृष्टाः क्रन्दन्ति विविधैः सुरैः ॥ २४ गिरिकूटनिभास्तत्र दृश्यन्तेऽङ्गारराशयः । स्तुवन्ति देवदेवेशं परित्रायस्व मां प्रभो । अन्योन्यं च परिष्वज्य हुताशनप्रपीडिताः । दह्यन्ते दानवास्तत्र शतशोऽथ सहस्रशः ।। हंसकारण्डवाकीर्णा नलिनी सहपङ्कजा । दद्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ॥ अम्लानैः पङ्कजैश्छन्ना विस्तीर्णा योजनैः शतैः । गिरिकूटनिभास्तत्र प्रासादा रत्नभूषिताः २८ पतन्त्यनलनिर्दग्धा निस्तोया जलदा इव । म ह मीत्रालवृद्धेषु गोषु पक्षिषु वाजिषु ।। निर्दयों दहते बर्हिरकोपेन प्रेरितः । सपत्नाश्चैव सुप्ताश्च संसुप्ता बहवो जनाः ॥ पुत्रमालिङ्गय ते गाढं दद्यन्ते त्रिपुरारिणा । अथ तस्मिन्पुरं दीप्ते स्त्रियश्चाप्सरमोपमाः ॥ अग्निज्वाला तास्तत्र पतन्ति धरणीतले । काचिच्छ्यामा विशालाक्षी मुक्तावलिविभूषिता ।। ३२ धूमेनाssकुलिता सा तु [प्रतिबुद्धा शिखार्दिता । सुतं संचिन्त्यमाना सा पतिता धरणीतले।। ३३ काचित्सुवर्णवर्णाभा नीलरत्नैर्विभूषिता । धूमेनाऽऽकुलिता सा ] तु पतिता धरणीतले ।। ३४ अन्या गृहीतहस्ता तु सखी दहति बालके । अनेकदिव्यरूपाण्यादृष्ट्वा मदविमोहिता ॥ शिरसा प्राञ्जलिं कृत्वा विज्ञापयति पावकम् । यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु ॥ स्त्रियः किमपराध्यन्ते गृहपञ्जरकोकिलाः । पाप निर्दय निर्लज्ज कस्ते कोपः स्त्रियोपरि ।। ३७ न दाक्षिण्यं न ते लज्जा न सत्यं शौचवर्तिता । अनेकरूपवर्णाढ्या उपालब्धो वदस्व ह ।। ३८
२५
२६
२७
२९
३०
३१
३५ ३६
* एतच्चिदान्तरगतः पाठः ख न पुस्तकयोरेव दृश्यते ।
१ ख. ञ. समारुतो । २ ख. झ ञ नारत्नवि' । ३ ख अ. सीदन्ति । ४ क उपलभ्या ।