________________
महामुनिश्री व्यासप्रणीतं -
[ आदिखण्डे
हाररत्नैश्च संछन्नं चन्द्रकान्तिविभूषितम् । रसना तस्य रत्नाव्या कराः कनकमण्डिताः ॥ उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ॥
बाण उवाच
२३
स देवर्षिः स्वयं प्राप्तो मगृहं प्रति संप्रति । अर्घ्य पाद्यं यथान्यायं क्रियतां द्विजसत्तम ।। चिरात्समागतो विप्र स्थीयतामिदमासनम् । एवं संभावयित्वा तु नारदं समुपस्थितम् ॥ तस्य भार्या महादेवी अनौपम्या तु नामतः ।।
अनौपम्योवाच
भगवन्मानुषे लोके देवास्तुष्यन्ति केन वै । व्रतेन नियमेनापि दानेन तपसाऽथवा ।।
नारद उवाच -
२५
२६
२७
२८
तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगे । ससागरा नवद्वीपा दत्ता भवति मेदिनी ।। सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः । मोदते चाक्षयं कालं सुचिरं कृतशासनः ।। आम्रातककपित्थानि कदलीवनमेव च । कदम्बचम्पकाशांका अनेकविविधद्रुमाः । अष्टमी च चतुर्थी च द्वादशी च तथा उभे । संक्रान्तिविपुत्रं चैव दिनच्छिद्रमुखं तथा ॥ पुण्यान्येतानि सर्वाणि उपवासन्ति याः स्त्रियः । तासां तु धर्मयुक्तानां स्वर्गे वामो न संशयः २९ कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः । उपवासरता नार्यो नोपसर्पन्ति तापमाः ॥ एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि । नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ।। प्रसादं कुरु विप्रेन्द्र दानं गृहण यथेप्सितम् । सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥ तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्लभम् । प्रतिगृह द्विजश्रेष्ठ प्रीयेतां हरिशंकरौ ।।
३०
39
३२
33
नारद उवाच --
३५
अन्यस्मै दीयतां भद्रे क्षीणवृत्तिश्च यो द्विजः । वयं तु शीलसंपन्ना भक्तिस्तु क्रियते मम ॥ ३५ एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा । जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः || अत्राऽऽकृष्टान्तरास्तास्तु अत्र त्वागतमानसाः । पुरि च्छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ।। ३६ इति श्रीमहापुराणे पाद्म आदिखण्डे चतुर्दशोऽध्यायः ॥ १४ ॥ आदितः श्लोकानां समयङ्काः - ५०२
अथ पञ्चदशोऽध्यायः ।
नारद उवाच -
यन्मां पृच्छसि कौन्तेय तन्निबोधं च तच्छृणु ॥
एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः । नाम्ना महेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम् || तस्मिन्स्थाने महादेवश्चिन्तयंत्र पुरं वधम् । गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम् ॥ ३ स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् । अग्रे चाग्निं प्रतिष्ठाप्य मुखं वायुः समर्पितः ॥ ४ हयाश्च चतुरो वेदाः सर्वदेवमयं रथम् । चक्रगौ चाश्विनौ देवाँ अक्षे चक्रधरः स्वयम् | ५ स्वयमिन्द्रश्च चापान्ते बाणे वैश्रवणः स्थितः । यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः ॥ ६
१ ख. ञ. कङ्कणम ं। २ ख. ञ. 'ध कृतक्षणः । ए