________________
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
शुक्रशोणितयोर्नाशाच्छून्यदेहो विजायते । अतीव जायते वायुः प्रचण्डो दारुणाकृतिः ॥ विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत् ] ॥
८५
३
८९
दृष्टा श्रुता च या नारी तचित्तो भ्रमते सदा । तृप्तिर्न जायते काये [लोलुपे चित्तवर्त्मनि ॥ ८६ विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते । बलहीनो यदा कोमी मांसशोणितसंक्षयात् ॥ ८७ पलितं जायते] काये नाशिते कामवह्निना । तस्मात्संजायते कामी वृद्धो भूत्वा दिने दिने ॥ ८८ सुरते चिन्तते नारीं यथा वार्धुषिको नरः । तथा तथा भवेद्धानिस्तेजसोऽस्य नरेश्वर || तस्मात्प्रजायते कामो नाशरूपो न संशयः । प्राणिनां कालरूपेण ज्वरो भवति दारुणः ।। ९० स्थावरा जङ्गमाः सर्वे ज्वरेण परिपीडिताः । नाशमायान्ति ते सर्वे बहुपीडाप्रपीडिताः । ९१ अनेन विधिना जीर्णमन्यत्किं ते वदाम्यहम् । एवमुक्तो महाप्राज्ञो मातलिं वाक्यमब्रवीत् ।। ९२ इति श्रीमहापुराणे पाद्मे भृमिखण्डे वेनोपाख्याने मातापितृतीर्थकथने चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ६६५९
-
अथ पञ्चषष्टितमोऽध्यायः ।
२५६
ययातिरुवाच -
धर्मस्य रक्षकः कायो मातले आत्मना सह । नाकमेष न प्रयाति तन्मे त्वं कारणं वद ।। मातलिरुवाच
३
पञ्चानामपि भूतानां संगतिर्नास्ति भूपते । आत्मना सर्ह भद्रं ते संगत्या नैव वर्तते ॥ सर्वेषां नात्र संघातः कायग्रामे प्रवर्तते । जरया पीडिताः सर्वे स्वं स्वं स्थानं प्रयान्ति ते ॥ रसाधिका स्यात्पृथिवी सा राजन्परिकथ्यते । रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ॥ ४ भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव सा । छिद्राण्येव प्रजायन्ते वल्मीकाथ महोदराः तद्वत्काये प्रजायन्ते गण्डमाला विचर्चिकाः । क्रिमिभिर्भिद्यमानश्च काय एष [ + नरोत्तम ।। ६ गुल्मास्तत्र प्रजायन्ते सद्यः पीडाकरास्तदा । एभिर्दोषैः समायुक्तः कायोऽयं नहुषात्मज || कथं प्राणसमायोगाद्दिवं याति ] नरेश्वरः । काये पार्थिवभागोऽयं समानार्थः प्रतिष्ठितः ॥ कायः स्वर्गमायाति यथा पृथ्वी तथा स्थितः । एवं ते सर्वमाख्यातं दोषां वै पार्थिवस्य हि ।। ९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थकथने पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ आदितः श्लोकानां समथ्यङ्काः - ६५६८
७
८
अथ षट्षष्टितमोऽध्यायः ।
ययातिरुवाच -
पापाच पवते काय धर्माच्च शृणु भातले । विशेषं नैव पश्यामि पुण्यस्यापि महीतले ।।
* क. ख. ग. घ. ड. च. छ. झ ट ड ढ पुस्तकस्थमेतत् । एतच्चिहान्तर्गतोऽयं पाठो घ ट ड पुस्तकस्थः ।
१४. विषण्णी । २ क. ङ. ट. ट. कायो । ३ ड. ने। स्मरते चिन्तिनां ना । ४ क. ख. घ ङ च छ झ. ट. ड. ड. 'नौ क्षयरू' १ ५ ड. वें कामपीडामुदुःखिताः । ६ ङ. झ. उ. ह वर्तन्ते संगल्या नैव पश्च ते । ७ क. ख. ड. च. . . तत्र । ट. चात्र ब. घ. छ, ज, झ, ड, ढ, 'मे बव । ९८. कायः । १० क. ख. च. प्रकल्पितः ।