________________
१३
२५४ महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डे[*येन केनाप्युपायेन तं भूपं दिवमानये ] । इत्येवं चिन्तयामास तस्माद्रीतः सुरेश्वरः ॥ ३३ [ भूपालस्य नृपश्रेष्ठययातेः स महद्भयात् ] । तमानतुं ततो दूतं प्रेषयामास देवराट् ॥ ३४ नाहुषाय विमानं तु सर्वज्ञानसमन्वितः । सारथिं मातलिं चैव विमानेन समन्वितम् ॥ ३५ गतो हि मातलिस्तत्र यत्रासो नहुषात्मजः । प्रहितः सुरराजेन आनेतुं तं महामतिम् ॥ सभायां वर्तमानस्तु यथाचेन्द्रः प्रभासते । तथा ययातिधर्मात्मा स्वसभायां विराजते ॥ ३७ तमुवाच महात्मानं राजानं सत्यभूषणम् । सारथिर्देवराजस्य शृणु राजन्वचो मम ॥ ३८ प्रहितो देवराजेन सकाशं तव सांप्रतम् । यद्य़ते देवराजस्तु तत्सर्व सुमनाः कुरु ॥ ३९ आगन्तव्यं त्वयाऽयेव ऐन्द्रं लोकं हि नान्यथा। पुत्रे राज्यं विसृज्येव कृत्वा चान्तेष्टिमात्मनः ॥ इलो राजा महातेजा वसते नहुषात्मज । पुरूरवा महाबाहो विप्रचित्तिः प्रतापवान् ॥ ४१ शिविर्वसति तत्रैव मनुरिक्ष्वाकुसत्तमः । सगरा नाम मेधावी नहुषश्च पिता तव ॥ ४२ कृतवीर्यः कृतज्ञश्च शंतनुश्च महामनाः । भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः ॥ यज्ञानाहृत्य बहुधा मोदन्ते दिवि भूभृतः॥ अन्ये ये चापि राजानो यज्वानः सुमहाबलाः । सेव्यन्ते दिवि चेन्द्रेण मोदन्ते च स्वकर्मणा४४ त्वं पुनः सर्वधर्मेषु संस्थितः सांप्रतं भुवि । शक्रेण सह मोदस्व स्वर्गलोके महीपते ॥ ४५
ययातिरुवाचकिं मया तत्कृतं कर्म येन प्रार्थयते भवान् । इन्द्रस्य देवराजस्य तत्सर्व मे वदस्व ह ॥ ४६
मातलिरुवाचयाच्छतसहस्राणि वर्षाणि नृपनन्दन । दानयज्ञादिकं कर्म त्वयैव परिसाधितम् ॥ ४७ दिवं गच्छ महाराज कर्मणा तेन सांप्रतम् । सख्यं च देवराजन गवा कुरु महामते ॥ ४८ पश्चात्मकशरीरस्य भूमौ त्यागं कुरुप्व हि । दिव्यं रूपं समाम्थाय भुक्ष्व भोगान्मनोरमान् ॥ यथा यथा कृता भूमौ यज्ञा दानं तपश्च ते । तथा तथा स्वर्गभोगाः प्रार्थयन्ते नरेश्वर ॥ ५०
ययातिरुवाचयेन कायेन सिध्येत सुकृतं दुप्कृतं भुवि । मातले तत्कथं त्यज्य गच्छेल्लोकमुपार्जितम् ॥ ५१
मातलिरुवाचयत्रैवोपार्जितं कायं पश्चात्मक मृतं नृप । तत्रैव तत्परित्यज्ये दिव्येनेव व्रजन्ति ते ॥ ५२ ईश्वरा मानवाः सर्वे पापपुण्यप्रसाधकाः । तेऽपि कायं परित्यज्य अधः स्वर्ग व्रजन्ति च ॥ ५३
ययातिरुवाचपश्चात्मकेन कायेन सुकृतं दुष्कृतं नराः । उत्पाद्येव प्रयान्त्येव अन्यद्रूपं च मातले ॥ को विशषो हि धर्मज्ञ भूमौ कायं परित्यजेत् । पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ॥ ५५
* एतचिहान्तर्गतः पाठः क. ख. घ. दृ च. छ. झ. ट ह. द.पुस्तकस्थः । । एतचिह्नान्तर्गतः पाठो घ. छ. ट. पुस्तकस्थः।
१५. ज. ट. ह. प्राणवायुं । क. ख. ङ. च. छ. स. ड. ट. सर्वकामसमन्वितम् । ट. सर्वक्रमसमन्वितम् । ३ छ. इ. त्यभाष । ४ १. संतुष्टा । घ. ट. मरुतः । ५ क. ख. ड. च. छ. स. ह. ढ. लाः । सर्वे ते दि । ट.'ला: । वसन्ति दि। ६ क. ख. घ. च. स. ट. इ. धर्मज्ञः सर्वधर्मेषु संस्थितः । श। ङ. छ. ढ. 'वकर्मज्ञ. सर्वधर्मेषुसं स्थितः । श। ७ ड. वदशीतिस।८ क. ख. इ. च. छ. झ. इ. द.त्मकमिदं न । ९ ङ. ड. 'ज्य ह्यत ऊर्ध्व व्र' ।१० क. ख. च. छ. स. अघ. अर्व च।