________________
१२
६४ चतुःषष्टितमोऽध्यायः ] पद्मपुराणम् ।
२५३ यावदशीतिसहस्राणि वर्षाणि नृपनन्दनः। [*तावत्कालं गतं तत्र ययातेस्तु महात्मनः] ॥१० तस्य पुत्राश्च चत्वारस्तवीर्यबलविक्रमाः। तेषां नामानि वक्ष्यामि शृणुष्वैकाप्रमानसः॥ ११ तस्याऽऽसीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलेः । पुरुर्नाम द्वितीयोऽभूतृतीयः कुरुरेव च ॥ यदुश्चापि स धर्मात्मा चतुर्थो नृपनन्दन ॥ [+ एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः ] । तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः ॥१३ एवं राज्यं कृतं तेन धर्मेणापि ययातिना । यशः कीर्तिश्च तस्यापि त्रैलोक्ये प्रचुराऽभवत् ॥१४
विष्णुरुवाचएकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनन्दनः । इन्द्रलोकं गतो द्रष्टुं देवदेवं पुरंदरम् ॥ १५ सहस्राक्षस्ततोऽपश्यद्भुताशनसमप्रभम् । देवो विमं समायान्तं सर्वशं ज्ञानपण्डितम् ॥ १६ पूजितं मधुपर्कायैर्भक्त्या नमितकन्धरः । निवेश्य स्वासने पुण्ये तं पप्रच्छ महामुनिम् ॥ १७
इन्द्र उवाचकस्मादागमनं लोकात्किमर्थमिह चाऽऽगतः । किं तेऽद्य सुप्रियं विप्र करोम्यथ महामते ॥ १८
नारद उवाचदेवराज कृतं सर्व भक्त्या यच्च प्रभाषितम् । मंतुष्टोऽस्मि महापान प्रश्नोत्तरं वदाम्यहमें ॥ १९ महीलोकात्तु संप्राप्तः सांपतं तव मन्दिरम् । त्वामन्चेष्टुं समायातो दृष्ट्वा नाहुषमुत्तमम् ॥ २०
इन्द्र उवाचसत्यधर्मेण को राजा प्रजाः पालयते सदा । सर्वधर्मसमायुक्तः श्रुतवाज्ञानवान्गुणी ॥ २१ पृथिव्यामस्ति को राजा दैवज्ञो ब्राह्मणप्रियः। ब्रह्मण्यो वेदविच्छूरो दाता यज्वा सुभक्तिमान्॥२२
नारद उवाचएभिर्गुणैस्तु संयुक्तो नहुषस्याऽऽत्मजो बली । यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः २१ भवादृशो हि भूलोके ययातिनहुषात्मजः । भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः॥ २४ पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा । वाजपेयशतं चक्रे ययातिः पृथिवीपतिः॥ २५ दत्तान्यनेकरूपाणि दानानि तेन भक्तिनः । गवां लक्षसहस्राणि तथा कोटिशतानि च ॥ २६ कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च । भूमिदानादिकं दानं ब्राह्मणेभ्योऽददाच सः॥ २७ साङ्गोपाङ्गः स्वरूपो हि धर्मस्तेनैव पालितः। एवंगुणैः समायुक्तो ययाति हुषो भुवि ॥ २८ वर्षाणां तु सहस्राणि ह्यशीतिपनन्दनः । राज्यं चकार सत्येन यथाविध भवानिव ॥ २९
सुकर्मोवाच-. एवमाकर्ण्य देवेन्द्रो नारदाच्च मुनीश्वरात् । समालोच्य स मेधावी संभीतो धर्मपालनात ॥ ३० शतयज्ञमभावेन नहुषेण पुरा मम । एन्द्रं पदं गृहीतं च देवराजोऽभवत्तदा ॥ शचीबुद्धिमभावेन पदभ्रष्टो व्यजायत । तादृशोऽयं महाराजः पितृतुल्यपराक्रमः । लक्ष्यते नात्र संदेहः पदमैन्द्रमवाप्स्यति ॥ १२
* एतञ्चिद्वान्तर्गत: पाठो घ. पुस्तकस्थः । । एञ्चिद्वान्तर्गतः पाठो डः पुस्तकस्थः । १ न. 'स्तु तुर्वसुर्वे म । २ अ. "लः । अनुनी । ३ ङ. झ. द. महामुने । ४ घ . छ. स. ट. द. म् । सत्यलों। ५ ङ. ६. वेदज्ञो। ६ द. प्रतापिताः । ७ ड. 'णि पुण्यानि विविधानि च । । ८ घ. . . . . ... 'वत्पुरा । श।