________________
२५२
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेअर्वाचीन परं ज्ञानं पितुश्चास्य प्रसादतः । पराचीनं च विप्रेन्द्र वासुदेवस्वरूपकम् ॥ १६ सर्वज्ञानं समुद्भूतं पितृमातृप्रसादतः । को न पूजयते विद्वान्पितरं मातरं तथा ॥ १७ साङ्गोपाङ्गरधीतैस्तैः श्रुतिशास्त्रसमन्वितैः । वेदैरपि च किं विप्र पिता येन न पृजितः॥ १८ माता न पूजिता येन तस्य वेदा निरर्थकाः । यज्ञैश्च तपसा विप्र किं दानः किं च पूजनैः॥१९ प्रयाति तस्य वैफल्यं न माता येन पृजिता । न पिता पूजितो येन जीवमानो गृहे स्थितः ॥२० एष पुत्रस्य वै धर्मस्तथा तीर्थ नरेविह । [* एष पुत्रस्य वै मोक्षस्तथा जन्म फलं शुभम् ॥ एष पुत्रस्य वै यज्ञो दानमेव न संशयः ।। पितरं पूजयेन्नित्यं भक्त्या भावेन नत्परः । तस्य ज्ञानं ममस्तं स्याद्यदुक्तं पूर्वमेव हि ॥ २२ दानस्यापि फलं लब्धं तीर्थम्यापि न संशयः । यज्ञस्यापि फलं तेन यन माताऽप्युपासिता॥२३ पिता च येन वै भक्त्या नित्यमेवाप्युपासितः। तस्य मर्वा विप्र सिद्धा यज्ञाद्याः पुण्यदाः क्रियाः एतदर्थे मया ज्ञानं धर्मशास्त्रं श्रुतं पुरा । पितृभक्तिपरी नित्यं भवेत्पुत्रो हि पिप्पल ।। तुष्टे पितरि संप्राप्तो यदुराजः पुरा सुखम् ॥ [* रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृण । गुरुणा पौरवेणापि पित्रा शप्तेन भूतले ॥ २६ एवं ज्ञात्वा मया सम्यग्द्वावती समुपासितो । एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम् ॥ २७
इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
आदितः श्लोकानां ममष्टयङ्काः-६४६७
अथ चतुःषष्टितमोऽध्यायः ।
m
पिप्पल उवाचपितुः प्रसादभावाद्वै यदुना मुखमुत्तमम् । कथं प्राप्तं सुभुक्तं च [*तन्म विस्तरतो वद ॥ १ कस्मात्पापप्रभावं च] पुत्रेण तु द्विजोत्तम । तत्सर्व विस्तरेणापि वद मे कुण्डलात्मज ॥ २
सुकर्मोवाचश्रृयतामभिधास्यामि चरित्रं पापनाशनम् । नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ॥ ३ सोमवंशात्प्रसृतो वै नहुषो मेदिनीपतिः । दानधर्माननकांश्च स चकारातुलानपि ॥ शतं चैवाश्वमेधानामियाज नृपसत्तमः । वाजपेयशतं चापि अन्यान्यज्ञाननेकशः ।। आत्मपुण्यप्रभावेन ऐन्द्र लोकमवाप सः । पुत्रं धर्मगुणोपेतं प्रजापालं विधाय सः ॥ ययाति सत्यसंपन्नं धर्मवीर्य महामतिम् । ऐन्द्रं पदं गतां राजा यस्य पुत्रः परंतपः ॥ ययातिः सत्यसंपन्नः प्रजा धर्मण पालयत् । [*स्वयमेव प्रपश्येद्यः मजाकाणि तान्यपि ॥ ८ इयाज यज्ञान्धर्मात्मा श्रुत्वा धर्ममनुत्तमम् । यज्ञतीर्थादिकं सर्व दानपुण्यं चकार सः ॥ राज्यं चकार मेधावी क्षत्रधर्मेण पालयन् ।।
* एतन्निदान्तर्गतः पाठः इ. पुस्तकस्थः । । एतच्चिद्वान्तर्गतः पाठो ड. झ. ट. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क.ख. घ. ड.च. छ. झहै. पुस्तकस्थः । * एतचिहान्तगतः पाठः के. ख. ड. च. छ झ. ट. इ. द. पुस्तकस्थः। - - -
१ क. ख. घ. ङ, छ. स. ट. ढ, 'तः । वासुदेवस्य तस्यैव परार्चानं महामते । स । २ अ. सुभक्तेन पुत्रे । ३ झ. क्त द्वि। ड. ह. रुरुभक्तं । ४ ह. धर्माचार्य । ५ क. ख. घ. ड. च. छ. झ. ट. ड. ढ. 'वी सत्यधर्मेण वै तदा । या । ६ न. 'न् । अशातिश्च स ।
ur,