________________
६३.
त्रिषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
२५:
जीवमानौ गुरौ (रू) एतौ स्वमातापितरौ तथा । शुश्रूषते सुतो भक्त्या तस्य पुण्यफलं शृणु ७२ देवास्तस्यापि तुष्यन्ति ऋषयः पुण्यवत्सलाः । त्रयो लोकाश्च तुष्यन्ति पितुः शुश्रूषणादिह ॥ ७३ मातापित्रोस्तु यः पादौ नित्यं प्रक्षालयेत्सुतः । तस्य भागीरथीस्नानमहन्यहनि जायते ।। ७४ पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा । भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम् || ७५ अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते । ताम्बूलैश्छादनैश्चैव पानैश्वाशनकैस्तथा ॥ ७६ भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ । सर्वज्ञानी भवेत्सोऽपि यशः कीर्तिमवाप्नुयात् ॥७७ मातरं पितरं दृष्ट्वा हर्षात्संभाषते सुतः । निधयस्तस्य संतुष्टा नित्यं गेहे वसन्ति च ॥ बेद्धाः सौहृदमायान्ति पुत्रस्य सुखदाः सदा ।।
इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये द्विषष्टितमोऽध्यायः ॥ ६० ॥ आदितः श्लोकानां समथ्र्यङ्काः - ६४४०
अथ चिषष्टितमोऽध्यायः ।
७८
सुकर्मोवाच
[*तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च स्नातयोः । पुत्रस्यापि हि सर्वाङ्गे पतन्त्यम्बुकणा यदा ॥ सर्वतीर्थममं स्नानं पुत्रस्यापि प्रजायते ] ॥
२
३
५
७
पतितं क्षुधितं वृद्धमशक्तं सर्वकर्मसु । व्याधितं कुष्ठिनं नातं मातरं च तथाविधाम् ॥ उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम् । विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः ॥ प्रयाति वैष्णवं लोकं यदप्राप्यं हि योगिभिः । पितरौ विकला दीनों वृद्धा दुःखितमानमौ ॥ ४ महागदेन संतप्तौ परित्यजति पापधीः । स पुत्रां नरकं याति दारुणं कृमिसंकुलम् ॥ वृद्धाभ्यां यः समाहूतां गुरुभ्यामिह सांप्रतम् । प्रयाति सुतो भूत्वा तस्य पापं वदाम्यहम् ॥ ६ विष्ठाशी जायते मूढोऽमेध्यभोजी न संशयः । यावज्जन्ममहस्रं तु पुनः श्वानोऽभिजायते ॥ पुत्र स्थित मातापितरौ वृद्धको तथां । स्वयं ताभ्यां विना भुक्त्वा प्रथमं जायते घृणिः ।। ८ सूत्रं विष्ठां च भुञ्जीत यावज्जन्ममहस्रकम् । कृष्णसर्पा भवेत्पापी यावज्जन्मशतत्रयम् ॥ मातरं पितरं वृद्धमत्रज्ञाय प्रवर्तते । धोऽपि जायते दुष्टो जन्मकोटिशतैरपि ।। पितरौ कुत्सते पुत्रः कटुकैर्वचनैरपि । स च पापी भवेद्याघ्रः पश्चादुःखी प्रजायते ।। मातरं पितरं पुत्रो न नमस्यति पापधीः । कुम्भीपाकं वसेत्तावद्यावद्युगसहस्रकम् ।। नास्ति मातुः परं तीर्थं पुत्राणां च पितुस्तथा । नारायणसमावेताविह चैव परत्र च । तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये । मातरं च तथा नित्यं यथायोगं यथाहितम् ॥ पितृमातृप्रसादेन संजातं ज्ञानमुत्तमम् । त्रैलोक्यं सकलं विप्र संप्राप्तं वश्यतां मम ॥
* एतच्चिदान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ट. ड. ट. पुस्तकस्थः ।
१०
११
१२
१३
१४
१५
१ क. ख. घ. ड. च. छ. झ ट ड ट भुत्वा । २ क. ख. ड. च. छ. झ. ड. द. गावः । ३ क. ख. घ. ड. च. छ झ. ट. ड. ड. विकलं । ४ क. ड. च. छ. इ. दो ग्रामप्राणी न । ५ घ था। आत्मना भुज्यते तत्र प्रथमं मिष्टमेव सः | मू ं । ६ छ. °ते । ग्राहोऽपि । ट. 'ते । गर्भे विजा। ड. ते । महोऽपि । ७ घ ट पश्चाद्दुष्टः । ड. परभक्षः । ङ. ८. पश्चादृक्षः । ८ ड. 'था। तारणाय हि पापाच्च सेवेदत्र प ।