________________
८ अष्टपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् ।
अथाष्टपञ्चाशत्तमोऽध्यायः ।
विष्णुरुवाच -
क्रीडाप्रयुक्ता सुवनं प्रविष्टा वैश्यस्य भार्या सुकला च तन्वी । ददर्श सर्व गहनं मनोज्ञं तामेत्र पमच्छ सखीं सती सा ॥ अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम् । सिद्धं सुकामैः प्रवरैः समस्तैर्मनोभवारामसमानकल्पम् ।। क्रीडोवाच
२४१
एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेनं । पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्व मकरध्वजस्य ॥
४
एवं वाक्यं ततः श्रुत्वा हर्षेण महताऽन्विता । समालोक्य महद्वृत्तं कामस्य च दुरात्मनः ॥ वायुनाssनीयमानं तं समाघ्रांति न सौरभे (भम् ) । वाति वायुः स्वभावेन सौरभ्येण समन्वितः ॥ ५ तद्वाणी विशते नाशं यथा तथा सुलीलया । सा गन्धं नैव गृह्णाति पुष्पाणां च वरानना ।। ६ न चाssस्वादयते तत्र फलानां वा रसं सती । म सखा कामदेवस्य रममाणो विलज्जितः ॥ ७ [*लज्जितः प्राङ्मुखो भूत्वा भूपालवचनच्छदैः । फलेभ्यस्तु सुपकेभ्यः पुष्पमञ्जरिभ्यस्ततः ॥ विरूपचापतद्भूमौ रुदत्येष तया जितः ] ॥
८
९
मकरन्दः सुदीनात्मा फलाद्भुवि गतः पुनः । भक्ष्यते मक्षिकाभिश्च यथा मूर्खवचस्तथा ॥ मक्षिकाभक्ष्यमाणस्तु प्रवाहेणैव याति सः । मन्दं मन्दं प्रयात्येव तं हसन्ति च पक्षिणः ।। १० नाना [रुतैः प्रचलन्ति सुखमानन्दनिर्भराः । प्रीत्या ] शकुनयस्तत्र वनमध्यनगस्थिताः ॥ सुकलया जितो ह्येष निम्नं पन्थानमास्थितः ॥
११
१२
प्रीत्या समेता रतिः कामभार्या श्रुत्वाऽब्रवीत्सा सुकलां विहस्य । स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या त्वनया च रत्या ।। वदन्त्यौ तौ (ते) स्त्रियो (यौ) दृष्ट्वा श्रुत्वोवाच सुभाषितम् । रतिं प्रति गृहीत्वा मे गतो भर्ता महामतिः यत्र मे तिष्ठते भर्ता तत्राहं पतिसंयुता । तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः ॥ द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते । व्रीडमाने गते ते द्वे यत्र कामो महाबलः ॥ ऊचतुस्तं महावीरमिन्द्रकायसमाश्रितम् । चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम् ।। दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः । पतिकामा महाभागा पतिव्रता सदैव सा ॥
-
१४
१५
१६
१७
काम उवाच
अनerssलोक्यते रूपमिन्द्रस्यास्य महात्मनः । यदि देवि तदा चाहं हनिष्यामि न संशयः ॥ १८ अथ वेषधरो देवो महारूपः सुराधिपः । यस्यामनुगतस्तूर्ण परया लीलया तदा ।। सर्वभोगसमाकीर्णः सर्वाभरणशोभितः । दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।।
१९
२०
* एतच्चिहान्तर्गतः पाठो ग घ ङ. छ. ट. ड ढ पुस्तकस्थः। एतच्चिहान्तर्गतः पाठो ड. पुस्तकस्थः ।
१ क. ख. ग, घ, ङ. च. छ. उ. रिमाधवेन । २ ड. 'न । वृक्षैर्युतं पुष्पफ' । ३ अ. प्रायातिसौ ।४ क. ल. ग. घ. ङ. च. छ. ड. विनिर्जितः ।
३१