________________
५७ सप्तपञ्चाशत्तमोऽध्यायः ]
ब्राह्मण उवाच -
भर्तुश्वाऽऽगमनं भद्रे तवैवं वदति ध्रुवं । दिनानां सप्तकात्पूर्वमागमिष्यति नान्यथा ॥ इत्येवमाकर्ण्य सुमङ्गलं वचः प्रहर्षयुक्ता सहसा बभूव ।। धर्मज्ञमेकं सुगुणं च कान्तं कृतप्रतिष्ठं हि समागतं तम् ॥
पद्मपुराणम् ।
इति श्रीमहापुराणे पाद्मे द्वितीये भूमिखण्डे वेनोपाख्याने मुकुलाचरिते षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ६१६५
अथ सप्तपञ्चाशत्तमोऽध्यायः ।
२३९
३५
३६
विष्णुरुवाच -
क्रीडा सतीरूपधरा सुभूत्वा गेहे गता चारुपतिव्रतायाः ॥ तामागतां संमुखं रूपयुक्तां सा सादरं वाक्यमुवाच धन्या ॥ वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य | मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेययुक्तम् ॥ ममापि भर्ता कलो गुणज्ञो धीरः सुविद्वान्महिमाप्रयुक्तः ।। त्यक्त्वा गतः पुण्यतरः सुपुण्यां मामेव नाथः शृणु पुण्यकीर्तिः ॥ [ *वाक्यैः सुपुण्यैः सुकलासुयुक्तः परिष्वजेन्मे सुकलात्मना कैः ] आकर्ण्य सर्व कला तदुक्तं सा शुद्धभावं च प्रभाषयेत्ताम् || कस्माद्गतः सुन्दरि नाथ तेऽद्य विहाय त्वां रूपवतीं च साध्वीम् ॥ आख्यातु सर्व भवती स्वभर्तुः संखीस्वरूपा गृहमागता मे ॥ क्रीडा बभाषे शृणु सत्यमेतच्चारित्रजातं मम भर्तुरस्य । अहं प्रिये तस्य सदैव युक्ता यमिच्छते तं परिसाधयामि । कर्मस्वपुण्यं वचनं स्वभर्तुःयनोपयुक्ता सकलं करोमि । एकान्तशीलस्य गुणैकधान्नः सुभाषितं कान्तमिव देवि ।। मम पूर्वविपाकोऽयं संप्रत्येवं प्रवर्तते । यतस्त्यक्त्वा गतां भर्ती मामेवं मन्दभागिनीम् ॥ सखे न धारये जीवं स्वकीयं कायमेव च । पत्या विना कथं नार्यः सुजीवन्ति च निर्घृणाः ॥ ९ रूपसौभाग्यशृङ्गारसुखं संपत्तिरेव च । नारीणां हि महाभागे भर्ता शास्त्रेषु गीयते ।। तच्च सर्वे समाकर्ण्य यदुक्तं क्रीडया तदा । सत्यभावं विदित्वाऽस्याः सर्व संभाषितं तथा ॥ ११ विषण्णा सा महाभागा सुकला पतिदेवता । तामुवाच ततः सर्वमात्मचेष्टानुगं वचः ।। १२ समासेन समाख्यातं पूर्ववृत्तान्तमात्मनः । यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः ।। आत्मदुःखं सुखं चोक्त्वा विरराम मनस्विनी । बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता १४
ሪ
१०
१३
* एतचिद्वान्तर्गतः पाठो ग. च. ड. पुस्तकस्थः ।
३
४
१ ग. घ. ज. ठ. ड. स्थिरम् । २ ग. प्तमध्ये स आग । ३ क. ख. च. छ. झ. द. प्रबलो। ट. कुशलो । ४८. सुखस्वरूपा । ५ ड. 'स्वभावं व । ६ ग. शीला सगुणेन रन्या शुश्रूषि । ७ क. ख. ड. च. छ. झ. द. विश्वस्ता ।