SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ५६ षट्पञ्चाशत्तमोध्यायः ] पद्मपुराणम् । तवातिदेशादहमागतो वै धैर्ये सुहृत्त्वं पुरुषार्थमेव ।। त्यक्त्वा तदर्थ परिभाषसे मां निःसत्त्वरूपं बहुभीतियुक्तम् ।। बुद्धि (?) यास्यामि यदा सुरेश स्याल्लोकमध्ये मम कीर्तिनाशः ॥ टिंकरो मानविहीन एव सर्वे वदिष्यन्त्यनया जितं माम् ॥ ये वै जिता देवगणाश्च दानवाः पूर्व मुनीन्द्रास्तपसा प्रयुक्ताः ॥ हास्यं करिष्यन्ति ममापि सद्यो नार्या जितो मन्मथ एष भीतः ।। तस्मात्प्रयास्यामि त्वयैव सार्धमस्या वलं मानधनः सुरेश ॥ तेजश्च धैर्य परिनाशयिष्ये भवांस्तु कस्मात्प्रविभेति इन्द्र ॥ संबोध्य चैवं ससुराधिनाथं चापं गृहीत्वा सशरं सपुष्पम् ॥ उवाच क्रीडां पुरतः स्थितां सखीं विधाय मायां भवति प्रयाहि ।। वैश्यस्य भार्या सुकलां सुपुण्यां सत्ये स्थितां धर्मविदां गुणज्ञाम् । इतो हि गत्वा कुरु कार्यमुत्तमं साहाय (य्य) रूपं च प्रिये सखे शृणु ॥ क्रीडां समाभाष्य ततो मनोभवस्त्वन्ते स्थितां प्रीति ( : ) मथाऽऽहयत्पुनः || कार्य भवत्या मम कार्यमुत्तममेनां सुहृद्यैः परिभावयस्त्र | इन्द्रं हि दृष्ट्वा सुकला यथा भवेत्स्नेहानुगा चारुविलोचनेयम् । तैस्तैः प्रभावैर्गुणवाक्ययुक्तैर्नयस्व वश्यं मम व्याकुलां कुरु || भो भोः सखे साधय गच्छ शीघ्रं मायामयं नन्दनरूपयुक्तम् । पुष्पोपयुक्तं तु फलप्रभावं घुष्टं रुतैः कोकिलषट्पदानाम् ॥ आहूय वीरं मकरन्दमेव रसायनं स्वाद्गुणैरुपेतम् । सहानिलाद्यैनिजकर्मयुक्तः संप्रेषयित्वा पुनरेव कामः || चक्रे प्रयाणं सुरराजसा संमोहनायापि महासती ताम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने मुकलाचरिते पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ आदितः श्लोकानां समथ्र्यङ्काः - ६१२९ अथ पटपञ्चाशत्तमोऽध्यायः । २३७ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ विष्णुरुवाच -- २ तस्याः सत्यविनाशाय मन्मथश्च सुराधिपः । प्रस्थितौ सुकलां तहिं सत्यं धर्ममथाब्रवीत् ।। १ पश्य धर्म महाप्राज्ञ मन्मथस्यापि चेष्टितम् । तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः ।। विसृजामि महत्स्थानं वासरूपं सुखोदयम् । सत्याख्यं स च विप्राख्यं सुदेवाख्यं गृहोत्तमम्।। ३ तमेव नाशयैज्ज्ञात्वा काम एष प्रसन्नधीः । द्विषद्रूपः सुदुष्टात्मा अस्माकं हि न संशयः ।। ४ १ ज. व्यायुध्य । २ ग घ. ज. ट. अयस्करी । ३ क. ख. ङ. च. छ. झ. द. भीमः । ४ ग घ ङ. ज. ड ढ सुनेहैः । ५ क. ख. ङ. च. छ. हामतीनाम् । ६ ग घ झ. ड. द. सतीनाम् । ७ ग. घ. ज. ट. सुरनिर्मुक्ती सौं । ८ म. ममैव । ९ क. ख. ङ. च. छ. झ. इ. येगत्वा । १० क. ख. च. प्रमादधी । ङ. छ. झ. प्रमत्तधीः । ११ ग. घ. ज. ट. ड. विश्वरूपः ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy