________________
२२६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेकस्या माता पिता भ्राता कस्याः स्वजनबान्धवाः । सर्वस्थाने पतिर्खेको भार्यायास्तु न संशयः॥ इत्युक्त्वा हि महस्यैव गोभिलो दानवाधमः । न भयं विद्यते तेऽद्य ममापि शृणु पुश्चलि ॥ ५५ किं भवेत्तव रोषेण वृयैव परिकैम्पसे । मम गेहं समाश्रित्य भुंक्त्वा भोगान्मनोनुगान् ॥ ५६
पद्मावत्युवाचगच्छ पापसमाचार किं त्वं वदसि निघृण । सतीभावेन संस्थाऽस्मि पतिव्रतपरायणा ॥ ५७ धक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि ॥ एवमुक्त्वा तु सा कान्त निषसाद महीतले । दुःखेन महताऽऽविष्टा तामुवाच स गोभिलः ॥५९ तवोदरे मया न्यासः स्ववीर्यस्य कृतः शुभे । तस्मादुत्पत्स्यते पुत्रलोक्यक्षोभकारकः ॥ एवमुक्त्वा जगामाथ गोभिलो दानवस्तदा ॥ गते तस्मिन्दुराचारे दानवे पापचारिणि । दुःखेन महताऽऽविष्टा नृपकन्या रुरोद ह॥ ६१ इति श्रीमहापुराणे पाद्मे भूभिखण्डे वेनोपाख्याने सुकलाचरिते पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
आदितः श्लोकानां समष्ट्यङ्काः-५८७५
अर्थकपञ्चाशत्तमोऽध्यायः ।
ब्राह्मण्युवाचगते तस्मिन्दुराचारे गोभिले पापचेतसि । पद्मावती रुरोदाथ दुःखेन महताऽन्विता ॥ ? तस्यास्तु रुदितं श्रुत्वा सख्यः सर्वा द्विजोत्तम । पप्रच्छुस्तां राजकन्यां ताः सर्वाश्च वैराननाम् २ कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम् । क गतोऽसौ महाराजा माथुराधिपतिस्तव ॥ ३ येन त्वं हि समाहृता प्रिये त्यक्त्वा वदस्व नः । ता उवाच सुदुःखेन रुदमाना पुनः पुनः॥४ तया आवेदितं सर्व यज्जातं दोषसंभवम् । ताभिनीता पितुर्गेहं वेपमाना सुदुःखिता ॥ ५ मातुः समक्षं तस्यास्तु आचचक्षुस्तदा स्त्रियः । समाकर्ण्य ततो देवी गता सा भर्तमन्दिरम् ॥ ६ भर्तारं श्रावयामास सुतात्तान्तमेव हि । समाकर्ण्य ततो राजा महादुःखी त्वजायत ॥ ७ यानाच्छादनकं दत्त्वा परिवारसमन्विताम् । मथुरां प्रेषयामास गता सा प्रियमन्दिरम् ॥ ८ सुतादोष समाच्छाद्य पिता माता द्विजोत्तम । उग्रसेनस्तु धर्मात्मा पद्मावती समागताम् ॥ ९ स दृष्ट्वा मुमुदे देवीमुवाचेदं वचः पुनः । त्वया विना न शक्नोमि जीवितुं हि वरानने ॥ १० बहु प्रभासि मे प्रीता गुणेः शीलैस्तु सर्वदा । भक्त्या सत्येन मे कान्ते पतिदेवत्यकेर्गुणैः ॥ ११ समाभाष्य मियां भार्या पद्मावती नरेश्वरः । तया साधं स वै रेम उग्रसेनो नृपोत्तमः ।। १२ ववृधे दारुणो गर्भः सर्वलोकभयंकरः । पद्मावती विजानाति तस्य गर्भस्य कारणम् ॥ १३ स्वोदरे वर्धमानस्य चिन्तयन्ती दिवानिशम् । अनेनापि विजातेन लोकनाशकरेण वै ॥ १४ अनेनापि न मे कार्य दुष्टपुत्रेण सांप्रतम् । औषधी पृच्छते सा तु गर्भपातस्य सर्वतः ॥ १५ नौरीमहौषधी सा हि विन्दती च दिने दिने । गर्भस्य पातनायैव उपाया बहुशः कृताः ॥ १६
१ ग. घ. ज. आत्मा । २ ग. घ. ज. ट. 'कत्यसे । ३ छ. देहं । ४ ङ. ज. द. भुक्ष्व । ५ ट. दैत्यं । ६ ग.घ.अ. ट. १. 'लोक्ये चातिसुन्दरः । ए। ७ ग. घ. ड. वराननाः । ८ ग. घ. ह. छ. ज. झ. इ. ८. 'येत्युक्त्वा । ९ ग. घ. ज. ट. 'नः । प्रचोदितं तया स । इ. 'नः । तासामावे । १० ज. 'तादुष्कृतमे । ११ घ. 'त । भूषणाच्छादनं द । १२ ग. घ. जट, इ. नानाम।