________________
५० पञ्चाशत्तमोऽध्यायः ] पअपुराणम् ।
२२५ अनि नैव त्यजेविप्रो ब्रह्मलोकं प्रयाति सः । अग्नित्यागकरो विमो वृषलीपतिरुच्यते ॥ २७ स्वामिद्रोही भवेन्द्रत्यः स्वामित्यागान संशयः। अनि च पितरं चैव न त्यजेत्स्वामिन शुभे २८ व्याज्यं विप्रसुते भृत्यैः सत्यं सत्यं वदाम्यहम् । परित्यज्य प्रगच्छन्ति ते यान्ति नरकार्णवम्२९ पतितं व्याधितं देवि विकलं कुष्टिनं भवेत् । सर्वधर्मविहीनं तु कृतपातकसंचयम् ॥ भर्तारं न त्यजेबारी यदि श्रेय इहेच्छति ॥
प्रत्यक्त्वा कान्तं व्रजेन्नारी अन्यत्कार्यमिहेच्छति । सा स्याद्धि पुंश्चली लोके सर्वधर्मबहिष्कृता३१ गते भर्तरि या ग्रामं भागं शृङ्गारमेव च । लोल्याच कुरुते नारी पुंश्चली वदते जनः ॥ ३२ एवं धर्म विजानामि वेदशास्त्रैश्च संमतम् । दानवा राक्षसाः प्रेता धात्रा सृष्टा यदा तु ते ॥ ३५ तत्ते हि कारणं मर्व प्रवक्ष्यामि न संशयः । ब्राह्मणा दानवेष्विह पिशाचे राक्षसेषु च ॥ ३४ धर्माधर्मफलं प्रोक्तमधीतं तैस्तु सुन्दरि । विन्दन्ति सकलं सर्व आचरन्ति न दोनवाः ॥ ३५ विधिहीनं प्रकुर्वन्ति दानवा ज्ञानजिताः । अन्यायेन वजन्त्येते मानवा विधिवर्जिताः॥ ३६ तेषां संस्कारका धात्रा केतास्ते चापि नान्यथा । विधिहीनं प्रकुर्वन्ति ये तु धर्म नराधमाः ३७ तान्वयं शासयामा वै दण्डेन महता किल । भवत्या दारुणं कर्म कृतमेव सुनिघृणम् ॥ ३८ गार्हस्थ्यं हि परित्यज्य ात्राऽऽयाता किमर्थं वै । वदस्येवं मुखेनापि अहं हि पतिदेवता ॥ ३९ कर्मणा नास्ति तदृष्टं पतिदैवतमेव ते । निःशङ्का वसे सा वे प्रमत्ता गिरिकानने ॥ ४० मया त्वं साधिता पापा दण्डेन महता शृणु । भर्तारं च परित्यज्य किमर्थ त्वमिहाऽऽगता ॥४१ शृङ्गारं भूषणं वेषं कृत्वा निष्ठसि निघणे । किमर्थ हि कृतं पापे कस्य हेतोर्वदस्व मे ॥ ४२ अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता । काऽऽस्ते तत्पतिदैवत्वं दर्शय त्वं ममाग्रतः ॥ ४३ भवती पुंश्चली [' नाम यया त्यक्तः स्वकः पतिः। पृथक्शय्या यदा नारी तदा सा पुंश्चली मता] योजनानां शतकस्य अन्तरण प्रवर्तमे । कास्ति ते पतिदेवत्वं पुंश्चल्याचारचारीिण ॥ ४५ निर्लज्जे निघृणे दुष्टे किं मे वदसि संमुखी । तपसः कास्ति ते भावः क तेजो बलमेव च ॥ दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम् ॥
पद्मावत्युवाचस्नेहेनापि समानीता श्रूयताममुगधम । भर्नु हादहं पित्रा काऽऽस्ते तत्र च पातकम् ॥ ४७ नव कामान्न लोभाच्च न माहान च मत्सरात। आगताऽहं परित्यज्य पतिभावेन संस्थिता॥४८ भतृरूपच्छलेनापि त्वयैव परिवश्चिता । भवन्तं माथुरं ज्ञात्वाऽऽगताऽहं संमुखं तव ॥ ४९ मायाविनं यदा जाने त्वामेवं दानवाधम । एकन हुंकृतेनैव भस्मीभूतं करोम्यहम् ॥ ५०
गोभिल उवाच-- चक्षु_ना न पश्यन्ति मानवाः शृणु सांप्रतम् । धर्मनेत्रविहीना त्वं कथं जानासि मामिह ॥५१ यदा ते भाव उत्पन्नः पितुर्गेहं प्रति अणु । पतिभावं परित्यज्य मुक्ता ध्यानेन त्वं तदा ॥ ५२ ज्ञान तत्त्वं यदा नष्टं स्फुटं च हृदयं तव । कथं मां त्वं विजानासि ज्ञानचक्षुईता भुवि ॥ ५३
*एतच्चिदान्तर्गतः पाठो ड. पुस्तकस्थः । । एतचिहान्तर्गतः पाठो ग. घ. इ. छ. स. ड. द. पुस्तकस्थः ।
१ ड. छ. स. ड. द. मार्थ सकलं । २ ज. ल ते तु कर्मच्छिद्रादिपूरणम् । वि । ३ क. ख. ग. घ. उ. च. छ. म. ट. ड. द. मानवाः । ४ ज. अज्ञानेन प्रकुर्वन्ति ये तु विध्युदिताः क्रियाः । ते । ५ ज. कृतं तच्छृणु सांप्रतम्।वि। ६ ज.म पति त्यक्त्वा यदागता । पृ । ७ ज. दुर्मुखी ।