________________
२२४ महामुनिश्रीव्यासप्रणीत
[२ भूमिखण्डेतस्यास्तु वचनं श्रुत्वा गोभिलो वाक्यमब्रवीत् । भवती शप्तुकामाऽसि कस्मान्मे कारणं वद ॥१ केन दोषेण लिप्तोऽस्मि यस्मात्त्वं शतुमुद्यता। गोभिलो नाम दैत्योऽस्मि पौलस्त्यस्य भटः शुभेः दैत्याचारेण वर्गमि जाने विद्यामनुत्तमाम् । वेदशास्त्रार्थवेत्ताऽस्मि कलासु निपुणः पुनः ॥ ३ एवं सर्व विजानामि दैत्याचारं शृणुष्व मे । परस्वं परदारांश्च बलाङ्ग्रेञ्जामि नान्यथा ॥ ४ वयं दैत्याः समाकर्ण्य दैत्याचारेण सांप्रतम् । वर्तामो ज्ञातिभावेन सत्यं सत्यं वदाम्यहम् ॥ ५ ब्राह्मणानां हि च्छिद्राणि विपश्यामो दिने दिने। तेषां हि तपसां नाशं विनैः कुर्मो न संशयः६ छिद्रं प्राप्य न संदेहो नाशयामो न संशयः । ब्राह्मणाश्रूयतां भद्रे देवयज्ञं वरानने ॥ ७ नाशयामो वयं यज्ञान्धर्म यज्ञं न संशयः । [*सुब्राह्मणान्परित्यज्य देवं नारायणं प्रभुम् ॥ ८ पतिव्रता महाभागां सुंदती भर्तृतत्पराम् । दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः ॥ ९ तेजो देवि मुविमस्य हरेश्चैव महात्मनः । अन्याः पतिव्रता याश्च शk दैत्याश्च न क्षमाः ॥ १० पतिव्रताभयेनापि विष्णोः सुब्राह्मणस्य च । नश्यन्ति दानवाः सर्वे दूर राक्षसपुंगवाः॥ ११ अहं दानवधर्मेण विचरामि महीतलम् । कस्मात्त्वं शतुकामाऽसि मम दोषो विचार्यताम् ॥ १२
पद्मावत्युवाचमम धर्मः मुकायश्च त्वयेव परिनाशितः । अहं पतिव्रता साध्वी पतिकामा तपस्विनी ॥ १३ स्वमार्गे संस्थिता पाप मायया परिनाशिता । तस्मात्यामप्यहं दुष्ट आधक्ष्यामि न संशयः ॥१४
गोभिल उवाचधर्ममेवं प्रवक्ष्यामि भवती यदि मन्यते । अग्निविद्राह्मणस्यापि श्रूयतां नृपनन्दिनि ॥ १५ जुहोति च त्रिकालं यो न त्यजेदग्निमन्दिरम् । स चाग्निहोत्री भवति यजत्येवं दिन दिने ॥१६ अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्म वरानने । मनसा कमेणा वाचा विशुद्धो यो हि नित्यशः ॥ १७ नित्यमादेशकारी यो भक्ष्यात्तिष्ठति चाग्रतः। स भृत्यः कथ्यते देवि पुण्यभोक्ता न संशयः॥१८ यः पुत्रो गुणवाज्ञाता पितरं पालयेच्छुभः । मातरं च विशेषेण मनसा कायकर्मभिः॥ १९ तस्य भागीरथीस्नानमहन्यहनि जायते । अन्यथा कुरुते यो हि स पापीयान संशयः ॥ २० अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम् । वाचा सुमनसा चैव कर्मणा शृणु भामिनि ॥ शुश्रूषां कुरुते या हि भर्तुश्चैव दिने दिन । तुष्टे भर्तरि या पीता न त्यजेत्क्रोधनं पुनः ॥ तस्य दोष न गृह्णाति ताडिता तुष्यत पुनः॥ भर्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा । सा चापि कथ्यते नारी पतिव्रतपरायणा ॥ २३ पतितं पितरं पुत्रैबेहुदोषसमन्वितम् । तस्मादपि च न त्याज्यं क्रोधितं कुंष्ठिनं तदा ॥ २४ एवं पुत्राः शुश्रूषन्ति पितरं मातरं किल । ते यान्ति परमं लोकं तद्विप्णाः परमं पदम् ॥ २५ एवं हि स्वामिनं येऽपि उपचर्यन्ति भृत्यकाः । पत्युलॊकं प्रयान्त्येते प्रसादात्स्वामिनस्तदा॥२६
* एतचिहान्तर्गतः पाठः क.ख. हु. च. छ.. ड.इ. पुस्तकस्थः ।
१ ज. 'स्त्यस्यामरः शु। २ ज. दुझे सदा ह्यहम् । व' । ग. घ. ट. ड. 'दुआम्यहं तथा । ३ ड. मुनिभावेन । ४. छ.श. द. सुमातें। ड. सुशीलां। ५ छ. द्विकालं । ६ ड. 'ज्यं कुाष्टनं क्रोधितं त । ७ छ. व्याधिनं। ८ ड. इन्द्रलोकं ।